________________
मधमा प्रत्यक्ष प्रस्तावः
१४९४ ]
૨૦
,
कार्यत्वमिति चेत न असति तस्मिन् तदारोपणे तस्य निर्विषयत्वप्रसङ्गात् । सत्येवेति चेत् तदापि किं तस्य प्रयोजनम् ! 'तदभावप्रतिपत्तिरिति चेत्; न; तस्यास्तत्सत्तामात्रेणैव भाषात् तदभेदात् । स नित्यस्त्रस्य निषेध, निर्हेतुकत्वे अवश्यं तत्प्रसङ्गादिति चेत् ।
;
'न सम्यमेतदपि यस्मात
free
क्षेत्र विनिषिध्यते ।
निषेधेहि निषिद्धाः ||९५४ ॥ तदयं मच्छिमछेदस्तवागतः । नित्यत्वहानिकामस्य ज्ञाने तद्धान्युपस्थिते ॥ ९५५॥ तद्रूपं चेदनित्यत्वं नित्यत्वं दैवतो गतम् । तनिषेधाय तयर्थ कार्यत्वाधिरोपणम् ॥ ९५६ ॥ आरोपित नित्यत्वं तत्र नास्त्येव निश्रयात् । नियात्मानुमान प्रसिद्ध बौद्धशासने ॥९५७॥ Fred farrears arस्तीत्यपि न युक्तिमत् । विना तेननितिर्नेति पूर्व निरूपणात् ॥ ९५८ ॥ तदयुक्तस्तदा वैफल्यारसंवृतेरथम् ।
दोषो न सौगतस्यास्ति तद्वृत्तान्तानुवादिनः || ९५९ ॥ न चासो संवृत्तिः शक्या निषेद्ध हेतुसम्भवात् । तत्सम्भवोऽपि तद्धेतोस्तदनादिकमानसात् ॥ ९६० ॥ इति चेतमेवेदं कार्यकारणता स्थितौ । स तु तं सर्वमित्यभिधायिनः ॥९६९॥ संवृतीनां प्रवापि संवृत्या" यदि सत्स्थितिः । स्थानं वस्तनिर्णयो भवेत् ॥ ९६२ ॥ तस्मादयुकमेवेदं कीर्तितं धर्मकीर्तिना ।
"निष्पत्तेरपराधीनमषि कार्य स्वहेतुना ॥ ६६३ || सम्बध्यते कल्पनया किमकार्यं कथञ्चन ॥ [प्र० वा० २१२६] इति कल्पनया तत्सम्वन्धस्यैवमसम्भवात् ॥ ९६४ ॥
स्वरूपमेव तस्याऽऽरोष्यमिति चेत्; न; अनुपलम्भस्य वैकस्यापतेः । संवृतित एव
तत्रणरूपस्यै' भावात् । भवत्विति चेत्; न; अनुपलम्भवादिनोऽसाधनाङ्गवादित्वेन नित्रोपनिपा
| सन्तानान्तराभावे ।
शाने
समानान्तराभावप्रतिपतिः । ३ सन्तान्तराभावयतामात्रेणेन तदभाव५ सावतामस्य । तदभावज्ञान मैच तैः ० ० ० १ ८ अनुपलम्भकार्यत्वधिरोपसम् ९ स्वपक्षियेस १० प्र० वा० २.४ ११ संयादि ततः स्थिते: ० ० ० १२ त्या । १३ स्मा
भाषा-म०, ब०, प० ।
१५
२०
२५