________________
१९१]
प्रथमः प्रत्यक्षप्रस्ताव व्याजेन कथनास् | पास्त्येव च्यातिप्रसिद्धिः यस्मिन् चलत्यपि यन्न पलसि न तत्तेने यथा पणेम पापाणं:, चलत्यपि पाणिशरीरे न चलति प्रदेशान्तरशरीरमिति । तत्कथन ष्टान्तो
न च इत्यादि सूक्तं भवेत् ! सूक्तमेवेदम् , अययविनमनभ्युपगच्छतः पर्णपामणयोरण्यभाषादिति चेत् । न व्यवहारप्रसिद्ध्या तदभ्युपगमस्योवस्वात् ।
अवघ्येसपर तस्यैव-नि कश्चिदनुन्मत्तः प्रत्यवतिष्ठते नास्त्येको बन्ध्यापुत्रः ५ तस्य पाण्यादिकम्प सर्वकम्पप्राप्लेः, अकम्पने का चलाचलयोः पृथकसिद्धिप्रसङ्गः खपुपखावत्" [ ] इति । तदपि न सुभाषितम् । पन्ध्यासुतविलक्षणस्यावयविनः स्वपुष्पादिविलक्षणयोश्च पर्णपाषाणयोमौसमतेऽपि प्रसिद्धत्वात् । तदवष्टम्भेन प्रत्यवशिष्ठमानस्योन्मसत्वानुपपत्तेः । तन्नागृहातव्यापको हेतुः ।
नामसिद्धः । तत्प्रीतिभावास ! सामु चलप्रसीतिरचलत्यपि स्यादिवच्चलावयवसम- 1. बाथात् , तथा चलत्यपि अचलस्तीतिः अबलावरबसमसयानिमित्तात सम्भवति तत्कथं तन्मात्रात क्वचिकलाचलयं तस्वतः सिष्यति ? विभ्रमस्य असत्यपि तस्मिन् सम्भवात् , तक्षः सन्दिग्धासिद्धो हेतुरिति चेत् ; अर्थ वकः शरीरस्यापि सिद्धिः, विभ्रमतदयोगात् । चलादिरूप एव विभ्रमो न शरीर इति चेत् ; न ; विभ्रमेतररूपतया प्रत्ययभेदप्रसङ्गात । नब मिन ए हत्पत्यया, 'चलति शरीरम्' इति, विशेषणविशेष्यविषयस्यैकस्यैव तस्यानुभवात् । १५ भ्रान्तस्तदनुभव इति चेत् । कथं ततः प्रत्ययस्यापि सिद्धिः विभ्रमात्सहयोगात् ? तदेकरव एष सवित्रभो न प्रत्यये इति धेन् । न विभ्रमेतररूपतया तद्भेदप्रसङ्गात् । न च भित्र एवानुभव 'पक एवाय' इति विशेष्यविशेषणविषयात्यैकस्यैव तस्मनुभवात् । प्रान्तस्तदनुभव इति चेस; न ; प्राध्यासानुबन्धादनवस्थानोपनिपाताल । ततः शरीरवश्वलायलरवाहावयभ्रान्त एव प्रत्यय इति बस्तुत एव तरिसद्धेः कथं सन्दिावासिवय साधनस्य !
____ मा भूत्सन्दिग्धासिद्धर्व सन्दिग्धव्यतिरेकत्वे तु स्यात् , संयोगषच्चलनस्यापि अंदेशवृतित्वेनकस्थापि पलायलप्रत्ययविषयत्वाविरोधादिति चेन् । ने, प्रदेशाभावे प्रदेशवृत्तिखानुपपत्तेः ! श्रव्यापकत्वमेव तस्य तत्तित्वमिति वेत् । न ; प्रदेशामाये तस्यैवानुपरः । तेदधिचितेतरप्रदेशसहावे हि तंत्र तस्याव्यापकत्वं नान्यथा । संयोगस्य कथमित्यपि न युक्तम् । तत्रापि समानत्वात् तत्पर्यनुयोगस्य, तस्याप्येकाश्यपिनि अध्यापकत्वानुपपोरिति । व्याध्यस्य' २५ 'प्रदेशवस्यान संयोगस्याध्यापकत्वम् , अपि तु 'तेद्धमत्वात् । तथा च परस्य पवनम्... "संयोगस्यैव ह्येवं धर्मो येन पत्र यत्रायवे सम्बद्धोऽवयवी दृश्यते तत्र तत्र रूपादिय
• अन्न 'य'इस्याथ्याहार्यम् । २ मासशस्यैव । ३ न चल सा., १०, ५।४ प्रतीलिमात्रान् । ५ अनुभवात् । एसायमन-आ-, प०,० भावाप्य वृत्तिवेन । ८ अठ्यापकत्वस्थानुपपः । ९ सदधिचितप्रदेशाद भित्र प्रदेशसभा तरप्रदेशे। अनय दिनः । प्रदेशत्वा-भा००० अम्पाप हि संयोगव धर्म इति भावः ।