Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 16
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। अङ्काः उसरातमा विषयः, पृष्ठम् , पतिः । २२९ कियमाणत्व-कृतस्त्रयोर्विविक्त स्वरूपमु. पपाय कृता क्रियमाणं कृतमित्यत्रान्व. यानुयपत्त्या शङ्का प्रतिविहिता। १६४ ९ २३० प्रत्ययार्थस्य वत्तेमानकालवृत्तित्वस्या तीतकालवृत्तित्वस्य वा धात्वर्थेऽन्वया भ्युपगमे परस्यानिष्टापादनम् । १६६ ४ २३१ अत्र परस्यानेकानिष्टपरिहारप्रकारा आ शङ्कय प्रतिविहिताः। २३२ क्रियमाणस्य नियमेन कृतत्वं कृतस्य क्रियमाणत्वे भजनेत्यत्र " तेणेह कज. माणं" इति भाष्यगाथासंवाद। १७१ ७ २३३ " दह्यमानेऽपि शाट्येकदेशे” इति द्वा त्रिंशत्तमपद्येन ऋजुसूत्रनये शाट्यैकदेशे दह्यमाने शाटी दग्धेति वचनं तत्र स्कन्धोपचारतः। १७२ ३ २३४ अत्र "उजुसुअणयमयाओ" इति भाष्यगाथासंवादः । २३५ क्रियाकालनिष्ठाकालयोर्भेदे आपतिते ऽपि “भूतेषां किया सैव" इत्याश्रयणाद् ऋजुसूत्रनये तयोयागपद्याविरोधः “ कजमाणे कडे " इति भगवद्वचनं तूत्पादादीनामेकधर्मिसंसर्गितया त्रैकाल्यविषयत्वेन प्रमाणार्थक तया व्याख्येयमित्यादि प्रपञ्चितम् । १७२ ११ २३६ उक्कार्थे “ उप्पज्जमाणकालं" इति सम्मतिगाथासंवादो दर्शितः। १७५ १ २३७ “ विशेषिततरः शब्दः" इति त्रयः त्रिंशत्तमपद्येन शब्दनयस्य लक्षणं तत्र "इच्छइ विसेसियतरं" इति सूत्रं प्रमाणं, समभिरूडैवम्भूतयोरतिव्याप्त रिणञ्च । २३८ " ऋजुसूत्राद्विशेषोऽस्य” इति चतु त्रिंशत्तमपधेन शब्दनयस्यर्जुसूत्राद्विशेषो भावमात्राभ्युपगन्तृत्वादिधमैरावेदितः। १७५ ११ २३९ नामस्थापनाद्रव्यभावनिक्षेपेषु भावनि क्षेपमात्राभ्युपगन्तृत्वं शन्दनयस्य, तत्र " णामादयो ण कुम्भा" इति भाष्यगाथासंवादश्च । अङ्काः, विषयः, पृष्ठम् , पतिः २४० सप्तभङ्ग्यर्पणाच्छन्दनयस्यर्जुसूत्राद् वि शेष उपपादितः तत्र " अहवा पच्चुप्पण्णो" इति "सम्भावाऽसम्भावो" इति भाष्यगाथाद्वयसंवाद आवेदितः। १७६ ११ २४। अत्र उक्तभाष्यगाथाभ्यां सप्तभङ्गलाभो यथा भवति यथा चर्जुसूत्राच्छन्दस्य वदभ्युपगमे विशेषिततरत्वं स्याद्वादिनस्ताभ्यां विशेष इति विशेषावश्यक. त्युक्तमुपदर्शितम्। २४२ सप्तभङ्गया अर्थनयाश्रितत्वे शब्दनया श्रितत्वे पा शब्दनयस्य सूत्रनयतो विशेषिततरत्वानुपपत्तिमुद्भाव्य तदुपपत्तये स्वमनीषोन्मेष उपदर्शितः। १७८ ३ २४३ लिङ्गभेदादेरर्थभेदाश्रयणाच्छन्दनयस्य ऋजुसूत्रनया विशेष उपपादित । १८० ३ २४४ “सामानाधिकरण्यं चेत्" इति पञ्च त्रिंशत्तमपद्येन यथा विकाराविकारार्थकयोन सामानाधिकरण्यं नेष्टमृजुसूत्रस्य तथा भिन्नलिङ्गादिशब्देष्वपि सामानाधिकरण्यं नाभ्युपगन्तव्यमिति तम्प्रति शब्दनयस्योपदेशः । १८१ ८ २४५ “ नयः समभिरूढोऽसौ इति पत्रिं शत्तमपद्येन सममिरूढनयलक्षणं दर्शि तम्, नियुक्तिगाथा भाष्यसंवादस्तत्र । १८२ ६ २४६ पर्यवसितसमभिरूढलक्षणं दर्शितम् । १८३ १ २४७ “ तटस्तटं तटीत्यादौ” इति सप्त त्रिंशत्तमपद्येन शब्दनयं प्रति समभिरूढ. नयस्य शिक्षणम् । १८३ ४ २४८ "संज्ञाऽर्थतत्त्वं न ब्रूते" इत्यष्टात्रिं शत्तमपद्येन समभिरूढनयमते पारिभाषिकी डित्थडवित्थादि संज्ञापदार्थानुभवं न जनयतीति दर्शितम्, तत्र तत्त्वार्थभाष्यसंवादः । १८४ ७ " एवम्भूतस्तु सर्वत्र" इति एकोनचत्वारिंशत्तमपोन एवम्भूतनयस्य लक्षणमुपदर्शितम् । १८४ १४

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 210