Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
अङ्काः,
विषयः,
२१८ " दह्यते गिरिरथ्वासौ " इति षद्धिंशतितमपद्येन व्यवहारस्योपचार बाहु
अङ्काः,
विषयः,
२०४ अत्र सैद्धान्तिकानां तार्किकाणां च म
तभेदयोः समर्थनम् ।
२०५ " नैगमः सङ्क६ चैव " इति एकोन विंशतितमपद्येन नैगम सङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरुढैवम्भूतभेदेन नयानां सप्तविधत्वमुपदर्शितम् ।
२०६ ' निगमेषु भवो बोधो ' इति विंशतितमपद्येन नैगमलक्षणप्रदर्शनम् ।
२०७ 'तत्प्रसिद्धिश्व' इत्येकविंशतितमपद्येन लोकप्रसिद्धेः सामान्यविशेषाद्युभयाश्रितत्वं निष्टङ्कितम् ।
२०८ जातिघटितं नैगमलक्षणमुक्तम् तत्र दु र्नयत्वाद्याशङ्काऽपाकृता ।
२०९ जातिघटितनैगमलक्षणप्रकाराणां सम
न्योऽतिव्याप्यादिदोषपरिहाराय तदुप
स्कारश्च कृतः
16
'सङ्ग्रहः सङ्गृहीतस्य " इति द्वाविं शतितमपद्येन सङ्ग्रहलक्षणमुक्तम् । २११ अन्याप्तिनिरासाय पद्योकलक्षणपरिएकरणं तत्र संगहिय' इति सूत्रस्वारस्यम् ।
"
२१०
२१२ सग्रहस्य लक्षणान्तरं तत्राव्याप्तिनिरासः, तत्त्वार्थ भाव्यानुगमनश्च ।
२१३ सग्रहस्य सामान्यमात्राभ्युपगन्तृत्वमुपपादितम् ।
पृष्ठम्, पङ्किः
तम् ।
२१६ ' उपचारेण बहुलो' इति पञ्चविंशतितमपद्येन व्यवहारलक्षणं दर्शितम् । २१७ पद्योकं तत्त्वार्थसम्मतम् निर्युक्तयनुसारि लक्षणान्तरमावेदितम् ।
१४८ *
१४९
१४९ ९
१५० १
१५० ६
१५० १६
१५१ ६
१५१ १०
१५१ २
૧૬૨ ७
२१४ ' एक-द्वि-त्रि- चतुः - पञ्च' इति त्रयोविंशतितमपद्येन सङ्ग्रहस्य सामान्यविशेषाम्यां भेदाभ्यां जीवगोचराः सहप्रकाराः सिद्धान्तोक्ता भाविताः । १५१ २१५ " उपचाराविशेषाश्च" इति चतुर्वि
शतितमपद्येन नैगमव्यवहारेष्टोपचारविशेषानभ्युपगन्तृत्वं सङ्ग्रहस्य दर्शि
८
१५४ २
१५४ ९
१५४ १४
ल्यमुक्तम् । २१९ " विस्तृतार्थो विशेषस्य इति सप्तविंशतितमपद्येनास्य विस्तृतार्थत्वलौकिकसमत्वे उपपादिते ।
२२१
२२० " पञ्चवर्णाभिलापेऽपि " अष्टाविंशतितमपद्येन पञ्चवर्णो भ्रमर इति वाक्यजबोधे कृष्णोत्तरवर्णविषयता न व्यावहारिकीति समर्थितम् । " भाषत्वे वर्त्तमानत्व इत्येको त्रिशत्तमपद्येन ऋजुसूत्रलक्षणं युक्तं तत्र शब्दाद्विशेषोनिर्युष्तितत्त्वार्थ संवादोऽस्य व्यवहारतो मन्तव्यविशेषोपदर्शनच । इष्यतेऽनेन " इति त्रिंशत्तमपद्येन क्रियानिष्ठा कालसम्वन्धिद्रव्याभावादेकश्रावस्थान्तरसमागमो नास्याभीष्ट इति विशेष उपदर्शितः ।
२२३ " पळालं न ददत्यग्निः" इति प्राचीन पद्यमुक्तार्थसंवादि दर्शितम् । २२४ ऋजुसूत्रनये क्रियाकाल-निष्ठाकालयोरभेदे कृतकरणापरिसमाप्याशङ्का प्रतिक्षिप्ता ।
२२२
""
"
77
पृष्ठम्, पङ्किः
२२५ क्रियमाणः कृत एवेत्युपगमे चक्रभ्रमपाद्युपलक्षितदीर्घ क्रियाकालः घटदर्शन. माशा प्रतिक्षिप्तम् ।
२२६ तत्र " पइसमयकज्ज कोडी " इति भाव्यवचनसंवादः ।
२२७ कृतस्यैव करणे क्रियावैफल्याशङ्काऽपाकृता, शङ्कान्तराणि प्रतिक्षिप्तानि, सासमयस्य कार्यव्याप्यत्वं व्यवस्थापितम् ! २२८ पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यवहितपूर्ववर्तितयोकस्य हैस्वस्यात्र सहवृत्तितया हेतुत्वे विरोध इत्याशङ्का प्रतिविद्दिता ।
१५६ १
१५६ ११
११
१५८ ४
१५९
१६०
१६१
१६० १३
३
६२
५
१६२ ३
v
१६२ १
१६४ १

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 210