Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 13
________________ मयामृतसरङ्गिणी-तरङ्गिणीतरणिभ्या समलङ्कतो नयोपदेशः । अङ्काः, विषयः, पृष्ठम् , पतिः १६० विशिष्टपर्याप्त प्रकारकान्तपक्षे तथा भूतानेकप्रकारतास्वीकारापत्तिदोषतोऽ युक्तत्वं भावितम् । १६१ क्षयोपशमविशेषजन्यतावच्छेदकसमनि यतानेकविषयतास्वीकरणस्य न्याय्यत्वं, ग्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षया विवेचनस्य शक्यत्वम् , अख. ण्डविषयताविशेषसाधनम् , व्यवहारो च्छेदपरिहरणं च निगमितम् । ११० १ १६२ विशिष्टवैशिष्टयबोधविचारफलं पद्याभ्या मुपदर्शितम्। १६३ पद्यद्वयार्थस्य स्पष्टीकरणम् । 21 २८ १६४ एकाने करूपा नयप्रमाणप्रतिपत्तय इत्यु पसंहारः । १६५ नयस्य संशयसमुच्चयन्त्रमप्रमावलक्ष ज्योपदर्शकमष्टमं पद्यम् । १६६ एककोटिकज्ञानरूपस्य नयस्य संशयत्व समुच्चयत्वे न प्राप्ते इति तनिषेधनं कथं सङ्गतिमेतीत्याशङ्कोद्धरणम् । ११३ २३ १६७ नये संशयत्वप्रतिषेधानुमानप्रयोग उप दर्शितः। १६८ संशयसमुच्चययोरुभयकोटिकत्वाऽविशे षेऽपि प्रकारगततया विरोधाविरोधमानाभ्यां विशेष इत्येकं मतम् , संशये प्रकारताद्वयनिरूपितका विशेध्यता, समुच्चये तु विशेष्यताभेद इति मतान्तरम् । १६९ भेदाभेदवादे निरुक्तविशेषः सङ्गतो नै कान्तवादे इति मूलाभिप्रेतस्य सम्य गुपपादनमवतरणादिना। १४ १९ १७० 'नयो यथार्थत्वाद् विभ्रमो न, अपूर्ण त्वात् प्रमा न' इत्यस्य विवरणम् । ११४ ३ १७१ अलौकिक प्रामाण्यनिषेधो नये, लौकि कप्रामाण्यं तत्रास्त्येवेति न व्यवहारविरोधः । ___ अङ्काः, विषयः, पृष्ठम् , पतिः १७२ नयस्य संशयादिचतुष्टयवलक्षण्य न स्वमनीषाविजृम्भितं किन्तु तत्त्वार्थभाध्यसम्मतमिति तत्वार्थभाध्यप्रन्थो. दृङ्कनम् । १७४ भाष्यग्रन्थार्थस्पष्टीकरणम् । ११५३३ १७५ भाष्ये निदर्शनत्रयोपादनप्रयोजनं मूल कारेणाविष्कृतम् । १७६ सत्त्वादिभिर्धमैरेकत्वाद्यध्यवसायानामुपपादनम् । ११६ २० १७ अत्र "त्रिमिनिदर्शनैः" इत्यादि मलप्रन्थार्थस्पष्टीकरणम् । ११६ २८ १७८ लौकिकदृष्टान्तेन नयस्य प्रमाणाप्रमा णोभयवैलक्षण्यसमर्थक नवमं पद्यम्। ११७ २ १७९ स्वार्थे सत्यत्वमपि नयानां स्वप्रति पक्षभूतनयेनाप्रामाण्यशङ्काकवलितत्वानैकान्तत इति सम्मतौ दृष्टम् , इति उपदर्शक दशमं पद्यम् । १८० सम्वादस्वरूपा "णिययवयणिज्ज सञ्चा" इति गाथोल्लिखिता। ११८ १ १८१ नयप्रन्थे सम्मत्यादौ बौद्धादिदर्शनपरि प्रहेण नैयायिकादिदर्शनखण्खने बौद्धादिदर्शनपरिग्रहे मिथ्यात्वाशकोन्मूलक मेकादशपद्यम् । १८२ रत्नप्रभायां रत्नबुद्धेः फलतः प्रामा ण्यवहुर्नयान्तरपरिग्रहस्यापि फलतः प्रामाण्यम् । १८३ शुद्धपर्यायादिवस्तुप्रात्या फलतो न । मिथ्यारूपा बौद्धादिनयपरिग्रहा इति मूलस्य स्पष्टीकरणम् । ११८ १९ १८४ द्रव्यार्थिक-पर्यायार्थिक-भेदेन सङ्केपतो नयस्य द्वैविध्यम् , द्रव्यार्थिकमते द्रव्यमेव तत्त्वं न तद्भिनमित्येतत् प्रति पादकं द्वादशपद्यम् । १८५ उत्तप्रकारेण सोपतो नयद्वैविध्यप्रति पादिका सम्मतिगाथोल्लिखिता।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 210