Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कार
श्रीकल्प
कल्पमञ्जरी
टीका
सूत्रे
||१८||
बहिर्गतः। पुत्र एक एव गृहे स्थितः। स मनस्यचिन्तयत-सर्वदा मां शिक्षयन्तं पितरमद्याएंह शिक्षयिष्ये । इत्थं मनसि विचिन्त्य कपाटार्गलां दत्त्वा स गृहे स्थितः । ततःकियत्कालानन्तरं स वणिक सपरिवारो गृहे समागतः कपाटोद्घाटनार्थ पुत्रं शब्दयति स्म । परन्तु पुत्रः कपाटं नोद्घाटितवान् । ततः स वणिगन्यं कमप्युपायमदृष्ट्या भित्तिमुल्लध्य गृहे प्रविष्टः। स तत्र पुत्र हसन्तं स्थितं दृष्टा तर्जयनिदमुवाच-दुविनीत ! मया बहुशः शब्दायितोऽपि न कपाटमुद्घाटितवान्, नापि किंचिदुत्तरं दत्तवान् । अस्मानुद्वेज्य हसन् नो लज्जसे ? पितुरित्थं वचनं श्रुत्वा स वणिक्पुत्रः प्रोवाचपितः ! भवतैवाहं शिक्षितोऽस्मि यत्पित्रादीनां गुरुजनानां वचनस्योत्तरं न देयम् । अत एव-भवता शब्दायितोऽप्यहं नोत्तरं दत्तवान् । यावच्चाहं कपाटमुद्घाटयितुमागच्छामि तावद् भवान् भित्तिमुल्लङ्घ्य इह प्रविष्टः । तर्हि भवानेव कथयतु कोऽत्र मम दोषः ? वस्तुतस्तु भवतां यत्कष्टं जातं तत्र भवानेव दोषभाक् । एतद्अकेला घर में रह गया। उसने मन ही मन सोचा-सदैव मुझे सीख देने वाले पिता को आज मैं सीख दूंगा। इस प्रकार सोच कर वह दरवाजे की सांकल बन्द करके घर में बैठ गया। थोड़ी देर बाद शेठ सपरिवार घर आया और किवाड खोलने के लिए पुत्र को आवाज देने लगा। किन्तु पुत्रने किवाड नहीं खोला । दूसरा कोई भी उपाय न देखकर पिताने दीवार लांघ कर घर में प्रवेश किया तो देखा कि लडका बैठा-बैठा हँस रहा है। तब शेठने तर्जना करते हुए कहा-मूर्ख! वार-चार पुकारने पर भी तने उत्तर नहीं दिया और न किवाड खोले ! हमें दुःखित करके हँसते हुए तुझे लज्जा नहीं आती? पिता के वचन सुनकर पुत्र ने कहा-पिताजी? आपने ही तो हमें सिखाया है कि पिता आदि बडों के वचनका उत्तर नहीं देना चाहिये। इसी कारण आपके पुकारने पर भी मैंने उत्तर नहीं दिया। और ज्यों ही मैं किवाड खोलने के लिए जा रहा था, त्यों ही आप दीवाल लांघ कर भीतर आये। अब आप ही कहिये, इसमें मेरा क्या પુત્રને ઘરમાં એકલો રાખે, પુત્ર વિચાર કર્યો કે “મને હંમેશાં શખામણ આપનાર પિતાને આજે હું શિખામણ આપુ' આવું વિચારી દરવાજાની સાંકળ બંધ કરી ઘરની અંદર ચુપચાપ બેસી ગયે, પિતા પાછાં વળતાં દરવાજા પાસે આવી અંદરની સાંકળ ઉઘાડવા પુત્રને હાક મારી, પણ પુત્ર તે જાણે કોઈ સાંભળતા જ નથી. એમ આંખ આડા કાન કરી શમશામ બેસી જ રહો. બીજા કેઈ ઉપાય ન સુઝવાથી પિતા દિવાલ પર ચડી અંદર આવ્યા ને જોયું તે પુત્ર આરામથી બેઠો છે. અને પિતાને જોઈને હસવા લાગ્યો ને કહ્યું કે હમણાં જ તમે બોધ આપીને ગયાં હતાં કે વડિલને સામે પ્રત્યુત્તર વાળો નહિ, આવી વાતો સાંભળતાં જ પિતા તે ઠંડોગાર થઈ ગયે ને પુત્રની વક્તા અને જડતા જોઈ દિગમૂઢ બની ગયા.
॥१८॥
શ્રી કલ્પ સૂત્ર: ૦૧