________________
જિનમહત્ત્વન્દ્વાત્રિંશિકા/બ્લોક-૧
मायाविष्वपि = मायावीमां पाछेन्द्र भजियाओमां पए। तादृक्=तेयुं = बुद्धिमानने यमत्कार उत्पन्न रे तेयुं विलुत्व सम्भवात् =संभवे छे. 11911 श्लोकार्थ :
૨
ત્રણ ગઢ, ઈંદ્રધ્વજ, છત્ર અને ચામરની સંપત્તિથી વિભુનું વિભુત્વ नथी; डेम डे तेवुं विलुत्व द्रभजियाओमां पए। संभवे छे. ॥१॥ ‘मायाविष्वपि' नहीं ‘अपि’ थी से उहेवु छे ! तेवा प्रारनं विभुत्व तीर्थंरमां તો સંભવે છે પરંતુ માયાવીમાં પણ સંભવે છે.
મૂળ શ્લોક પ્રમાણે અનુમાનનો આકાર આ પ્રમાણે છે पक्ष :- 'विभोः'
साध्य :- 'वप्रत्रयध्वजचक्रचामरसम्पदा विभुत्वं न'
हेतु :- मायाविष्वपि तादृक् विभुत्वं सम्भवात् ।
શ્લોકમાં કરાયેલ અનુમાનમાં ‘વિમુ’ પક્ષ છે અને વિભુમાં વિભુત્વ રહેલું છે; આમ છતાં “વપ્રત્રય, ધ્વજ, છત્ર, ચક્ર અને ચામરની સંપદાથી વિભુત્વ નથી” - એ સાધ્ય છે. “માયાવીમાં પણ તેવા વિભુત્વનો સંભવ છે” એ હેતુ છે.
टीका :
वप्रेति-तादृक्-प्रेक्षावच्चमत्कारजनकं, मायाविष्वपि = ऐन्द्रजालिकेष्वपि । यदि हि बाह्यसंपदैव महत्त्वबुद्धिर्धर्मजननी स्यात्तदा मायाविष्वपि सा तथा स्यादित्यर्थः । तदिदमुक्तं समन्तभद्रेणापि - “देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् " ।। १ ।। इति । न च व्यक्तिविशेषविषयकत्वेन नातिप्रसंग इति शङ्कनीयं प्रमेयत्वादिना महत्त्वप्रकारकज्ञानादपि फलापत्तेः विशेषरूपेण महत्त्वप्रकारकत्वनिवेशस्यावश्यकत्वात् । अत एवासाधावपि आलयविहारादिमत्त्वेन साधुत्वबुद्धावपि विशेषादर्शनदशायां न फलाभाव इति तत्र तत्र व्युत्पादितम् । अव्यक्तसमाधिफलविशेषे तु विषयविशेषोऽपि निवेश्य: । यदि चालयविहारादिलिङ्गेन साधुत्वमनुमीयत एव तदनुमितिप्रयोज्यवन्दनादिना च फलविशेष इति विभाव्यते, तदा भगवत्यपि विशिष्टरूपेण महत्त्वानुमित्यनन्तरमेव स्मरणादिना फलोदयाविशेषात् 'महत्त्वं
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org