Book Title: Jina Mahattva Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૨૦
જિનમહત્ત્વન્દ્વાત્રિંશિકા/શ્લોક-૧૯
માતાપિતાને પ્રવ્રજ્યાને અભિમુખ પરિણામ થાય એવો બોધ કરાવવા છતાં માતાપિતાને સંયમને અભિમુખ પરિણામ થાય તેવો બોધ ન થયે छते, यथा = ४५ ग्लानौषधार्थिनः = ग्लानना औषधना अर्थीनो ग्लान सेवा માતાપિતાના ઔષધના અર્થીનો, જંગલમાં માતાપિતાનો ત્યાગ, ત્યાગ नथी, तेम त्यागोऽपि = त्याग पाएग = मुमुक्षुखे उरेल भातापितानो त्याग भाग, त्यागः न =त्याग नथी ||१८||
શ્લોકાર્થ
-:
માતાપિતાના ખેદરક્ષણના ઉપાયની અપ્રવૃત્તિમાં કૃતજ્ઞતા નથી. અબોધમાં જેમ ગ્લાન એવા માતાપિતાના ઔષધના અર્થીનો જંગલમાં માતાપિતાનો ત્યાગ પણ અત્યાગ છે, તેમ મુમુક્ષુનો માતાપિતાનો ત્યાગ પણ ત્યાગ નથી.
• 'त्यागोऽपि' नहीं 'अपि' थी से उहेवु छे हे मातापितानो त्याग ते त्याग નથી, પરંતુ ત્યાગ પણ ત્યાગ નથી.
टीडा :
तदिति तयो: पित्रोः खेदस्य यद् रक्षणं तदुपायेऽप्रवृतौ न कृतज्ञता । सा हि तत्प्रतिपत्तिसाध्यैव । यदाह
*
“स कृतज्ञः पुमाँल्लोके स धर्मगुरुपूजकः ।
स शुद्धधर्मभाक् चैव य एतौ प्रतिपद्यते " ।। (अष्टकप्रकरण-२५/८) इति । तथा च सर्वश्रेयोमूलभूतस्य स्वेष्टस्य कृतज्ञतागुणस्य प्रतिपक्षः पितृखेदः सर्वथैव वर्जनीय इति भावः । यदाह - "अप्पडिबुज्झमाणे कहिंचि पडिबोहिज्जा अम्मापियरौ ।” प्रव्रज्याभिमुखीकुर्वीतेत्यर्थः । " अप्पडिबुज्झमाणेसु य कम्मपरिणइए विहेज्जा जहासत्ति तदुवगरणं तओ अणुणाए पडिवज्जेज्जा धम्मं ।" अथ नानुजानीतस्तदा " अणुवहे चेव उवहिजुत्ते सिया ।" (पंचसूत्र - ३) अल्पायुरहमित्यादिकां मायां कुर्यादित्यर्थः । एवमुपायप्रवृत्तावपि तयोरबोधे त्यागोऽपि मुमुक्षोस्तत्त्वतो न त्यागः यथा ग्लानयोरध्वनि ग्लानीभूतयोः पित्रोरौषधार्थिनस्तदुपकारकौषधानयनार्थं कथंचित्तौ विमुच्यापि गच्छतः पुत्रस्य, प्रव्रज्यायास्तयो: स्वस्यान्येषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5480e8260e505330989bd1b9f728b8c5adfa6c05aea9c580f8170ab00caaf492.jpg)
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178