________________
૧૨૦
જિનમહત્ત્વન્દ્વાત્રિંશિકા/શ્લોક-૧૯
માતાપિતાને પ્રવ્રજ્યાને અભિમુખ પરિણામ થાય એવો બોધ કરાવવા છતાં માતાપિતાને સંયમને અભિમુખ પરિણામ થાય તેવો બોધ ન થયે छते, यथा = ४५ ग्लानौषधार्थिनः = ग्लानना औषधना अर्थीनो ग्लान सेवा માતાપિતાના ઔષધના અર્થીનો, જંગલમાં માતાપિતાનો ત્યાગ, ત્યાગ नथी, तेम त्यागोऽपि = त्याग पाएग = मुमुक्षुखे उरेल भातापितानो त्याग भाग, त्यागः न =त्याग नथी ||१८||
શ્લોકાર્થ
-:
માતાપિતાના ખેદરક્ષણના ઉપાયની અપ્રવૃત્તિમાં કૃતજ્ઞતા નથી. અબોધમાં જેમ ગ્લાન એવા માતાપિતાના ઔષધના અર્થીનો જંગલમાં માતાપિતાનો ત્યાગ પણ અત્યાગ છે, તેમ મુમુક્ષુનો માતાપિતાનો ત્યાગ પણ ત્યાગ નથી.
• 'त्यागोऽपि' नहीं 'अपि' थी से उहेवु छे हे मातापितानो त्याग ते त्याग નથી, પરંતુ ત્યાગ પણ ત્યાગ નથી.
टीडा :
तदिति तयो: पित्रोः खेदस्य यद् रक्षणं तदुपायेऽप्रवृतौ न कृतज्ञता । सा हि तत्प्रतिपत्तिसाध्यैव । यदाह
*
“स कृतज्ञः पुमाँल्लोके स धर्मगुरुपूजकः ।
स शुद्धधर्मभाक् चैव य एतौ प्रतिपद्यते " ।। (अष्टकप्रकरण-२५/८) इति । तथा च सर्वश्रेयोमूलभूतस्य स्वेष्टस्य कृतज्ञतागुणस्य प्रतिपक्षः पितृखेदः सर्वथैव वर्जनीय इति भावः । यदाह - "अप्पडिबुज्झमाणे कहिंचि पडिबोहिज्जा अम्मापियरौ ।” प्रव्रज्याभिमुखीकुर्वीतेत्यर्थः । " अप्पडिबुज्झमाणेसु य कम्मपरिणइए विहेज्जा जहासत्ति तदुवगरणं तओ अणुणाए पडिवज्जेज्जा धम्मं ।" अथ नानुजानीतस्तदा " अणुवहे चेव उवहिजुत्ते सिया ।" (पंचसूत्र - ३) अल्पायुरहमित्यादिकां मायां कुर्यादित्यर्थः । एवमुपायप्रवृत्तावपि तयोरबोधे त्यागोऽपि मुमुक्षोस्तत्त्वतो न त्यागः यथा ग्लानयोरध्वनि ग्लानीभूतयोः पित्रोरौषधार्थिनस्तदुपकारकौषधानयनार्थं कथंचित्तौ विमुच्यापि गच्छतः पुत्रस्य, प्रव्रज्यायास्तयो: स्वस्यान्येषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org