Book Title: Jina Mahattva Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 168
________________ ૧૪૫ જિનમહત્ત્વાગિંશિકા/શ્લોક-૨૬ Rels: सत्त्वधीरपि या स्वस्योपकारादपकारिणि । सात्मभरित्वपिशुना परापायानपेक्षिणी ।।२६।। मन्वयार्थ : स्वस्योपकारादपकारिणि स्वना 64रथी अपारीमा यापिठे ५ सत्त्वधी:-सत्यमुछि साते परापायानपेक्षिणी-५२ना सपायने नहीं लेना आत्मभरित्वपिशुना=AlciuNuguने सूयबना छ=स्वार्थीuguने सूया छे. ॥२१॥ दोडार्थ : સ્વના ઉપકારથી અપકારીમાં જે પણ સત્ત્વબુદ્ધિ છે, તે પરના અપાયને નહીં જોનારી આત્મભરીપણાને સૂચવનારી છે. ગારકા • 'सत्त्वधीरपि' - डी ‘अपि' थी मे ३j छ । मसुं६२ बुद्धि तो स्वार्थ५२।यए। છે અને પરના અપાયને નહીં જોનારી છે, પરંતુ બુદ્ધની સુંદર બુદ્ધિ પણ સ્વાર્થપરાયણ છે અને પરના અપાયને નહીં જોનારી છે. टोs: सत्त्वधीरिति-यापि बुद्धस्यापकारिणि स्वमांसभक्षकव्याघ्रादौ, स्वस्योपकारात् कर्मकक्षकर्त्तनसाहाय्यककरणलक्षणात्, सत्त्वधी:, सा आत्मानमेव न परं बिभर्ति पुष्णातीत्यात्मभरिस्तत्त्वं पिशुनयति सूचयतीत्यात्मभरित्वपिशुना, परेषां स्वमांसभक्षक-व्याघ्रादीनामपायान् दुर्गतिगमनादीनापेक्षत इत्येवंशीला । तथा चात्रात्मभरित्वं परापायानपेक्षत्वं च महदूषणमिति भावः । तदुक्तम् - “अपकारिणि सद्बुद्धिर्विशिष्टार्थप्रसाधनात् । आत्मभरित्वपिशुना परापायानपेक्षिणि" ।। (अष्टकप्रकरण-२९/७) इति ।।२६।। शार्थ : यापि ..... इति ।। स्वनी 6481२ पाथीभता समूडने अपवामi સહાય કરવા સ્વરૂપ સ્વનો ઉપકાર હોવાથી, સ્વમાંસભક્ષક અપકારી એવા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178