Book Title: Ishanugrahavichar Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 38
________________ ઈશાનુગ્રહવિચારદ્વાચિંશિકા/શ્લોક-૧ हि कृतानि पुण्यानि देवताराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः, न चैतदनुपपत्तिः, सदनुष्ठानेन प्रतिबन्धकापनयने केदारान्तरे जलापूरणवत् पाश्चात्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः, तदुक्तं“जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः" [४-१] ।। सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य, “जात्यन्तरपरिणामः प्रकृत्यापूरात्" [४-२] ।। “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्" [४-३] इति ।। “सति मूले तद्विपाको जात्यायु गाः" [२-१३] ।। सति मूले क्लेशरूपबीजे, तेषां कुशलाकुशलकर्मणां, विपाकः फलं, जात्यायु गा भवन्ति । जातिर्मनुष्यादिः, आयुश्चिरकालं शरीरसंबन्धः, भोगा विषयाः, इन्द्रियाणि, सुखदुःखसंविच्च कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । टीमार्थ : केचित् ..... इष्यते, 240=पातं०४९ो, महेशना मनुग्रहथी Gst લક્ષણવાળા યોગની ૧૧મી પાતંજલ યોગલક્ષણવિચારબત્રીશીમાં કરાયેલા લક્ષણવાળા યોગની, યોગ-ક્ષેમરૂપ સિદ્ધિને કહે છે. અને તે=મહેશ, પુરુષવિશેષ ઈચ્છાય છે. कीदृश इत्याह - Balustral पुरुषविशेष छ ? मेथी ४ छ - क्लेशाद्यैः ..... कालेषु, ३ ५ मां शाथीलेश, माशय અને વિપાકાશયથી, અપરાકૃષ્ટ અર્થાત્ ત્રણે પણ કાળમાં ક્લેશાદિના સ્પર્શ વગરનો, એવો પુરુષવિશેષ મહેશ ઈચ્છાય છે એમ અવય છે. तथा च सूत्रं - स त भरे-पूर्वमा महेश स्व३५ पताव्युं ते रे, પાતંજલ યોગસૂત્ર ૧/૨૪ છે. “क्लेश ..... ईश्वरः” इति । “इश, भाशय सने qिuitशयथा अपरामृष्ट=l& સ્પર્શાવેલો, પુરુષવિશેષ ઈશ્વર છે." इति श६ पातंजलयोगसूत्र १/२४ा थिननी समाप्तिसूय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152