SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ઈશાનુગ્રહવિચારદ્વાચિંશિકા/શ્લોક-૧ हि कृतानि पुण्यानि देवताराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः, न चैतदनुपपत्तिः, सदनुष्ठानेन प्रतिबन्धकापनयने केदारान्तरे जलापूरणवत् पाश्चात्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः, तदुक्तं“जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः" [४-१] ।। सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य, “जात्यन्तरपरिणामः प्रकृत्यापूरात्" [४-२] ।। “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्" [४-३] इति ।। “सति मूले तद्विपाको जात्यायु गाः" [२-१३] ।। सति मूले क्लेशरूपबीजे, तेषां कुशलाकुशलकर्मणां, विपाकः फलं, जात्यायु गा भवन्ति । जातिर्मनुष्यादिः, आयुश्चिरकालं शरीरसंबन्धः, भोगा विषयाः, इन्द्रियाणि, सुखदुःखसंविच्च कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । टीमार्थ : केचित् ..... इष्यते, 240=पातं०४९ो, महेशना मनुग्रहथी Gst લક્ષણવાળા યોગની ૧૧મી પાતંજલ યોગલક્ષણવિચારબત્રીશીમાં કરાયેલા લક્ષણવાળા યોગની, યોગ-ક્ષેમરૂપ સિદ્ધિને કહે છે. અને તે=મહેશ, પુરુષવિશેષ ઈચ્છાય છે. कीदृश इत्याह - Balustral पुरुषविशेष छ ? मेथी ४ छ - क्लेशाद्यैः ..... कालेषु, ३ ५ मां शाथीलेश, माशय અને વિપાકાશયથી, અપરાકૃષ્ટ અર્થાત્ ત્રણે પણ કાળમાં ક્લેશાદિના સ્પર્શ વગરનો, એવો પુરુષવિશેષ મહેશ ઈચ્છાય છે એમ અવય છે. तथा च सूत्रं - स त भरे-पूर्वमा महेश स्व३५ पताव्युं ते रे, પાતંજલ યોગસૂત્ર ૧/૨૪ છે. “क्लेश ..... ईश्वरः” इति । “इश, भाशय सने qिuitशयथा अपरामृष्ट=l& સ્પર્શાવેલો, પુરુષવિશેષ ઈશ્વર છે." इति श६ पातंजलयोगसूत्र १/२४ा थिननी समाप्तिसूय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004676
Book TitleIshanugrahavichar Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2009
Total Pages152
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy