Book Title: Ishanugrahavichar Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
30
ઈશાનુગ્રહવિચારદ્વાસિંશિકા/શ્લોક-૬ तत्स्वभावत्वभेदे तस्वभावना मेहमा=वियित्र प्रा२ना मनुमा, मनुस्यमावना मनमi, परिणामिताभीj थाय= SARD भने सामानुं परिभीपा{ थाय. चसने धर्माणाम् अत्युत्कर्षः= धोनी मति GsL, (२नो साध स्वीरवामां आवे तो,) अन्यत्र शानाथी सन्यत्र मानEिat Gesti, अतिप्रसञ्जकः=तिप्रसं०४५ છે અર્થાત્ ઈશ્વરથી પ્રતિપક્ષ એવા અજ્ઞાનાદિના ઉત્કર્ષવાળા પુરુષને સ્વીકારવાની આપત્તિરૂપ દોષ છે. list श्लोार्थ :
ઈશ્વરને અને ઈશ્વરથી અનુગ્રાહ્ય એવા આત્માના તસ્વભાવપણાના ભેદમાં ઈશ્વરની અને આત્માની પરિણામિતા થાય. અને જ્ઞાનાદિ ધર્મોનો અતિ ઉત્કર્ષ જ્ઞાનાદિથી અન્યત્ર અજ્ઞાનાદિના ઉત્કર્ષમાં અતિપ્રસંજક छे. ।।।। टी :
उभयोरिति-उभयोः ईश्वरात्मनोः, तत्स्वभावत्वभेदे च व्यक्तिकालफलादिभेदेन विचित्रानुग्राह्यानुग्राहकस्वभावभाजनत्वे च, परिणामिता स्यात्, स्वभावभेदस्यैव परिणामभेदार्थत्वात्, तथा चापसिद्धान्तः, ज्ञानादिधर्माणामत्युत्कर्षेणेश्वरसिद्धिरित्यपि च नास्ति, यतो धर्माणामत्युत्कर्षः साध्यमानो ज्ञानादाविवान्यत्राज्ञानादावतिप्रसञ्जकोऽनिष्टसिद्धिकृत्, अत्युत्कृष्टज्ञानादिमत्तयेश्वरस्येव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्यापि सिद्ध्यापत्तेः, इत्थं च ज्ञानत्वमुत्कर्षापकर्षानाश्रयवृत्ति, उत्कर्षापकर्षाश्रयवृत्तित्वात् महत्त्ववदित्यत्र ज्ञानत्वं न तथा चित्तधर्ममात्रवृत्तित्वात् अज्ञानत्वदिति प्रतिरोधो दृष्टव्यः, प्रकृतिपुरुषसंयोगवियोगी च यदि तात्त्विको तदात्मनोऽपरिणामित्वं न स्यात्, तयोढेिष्ठत्वेन तस्य जन्यधर्मानाश्रयत्वक्षतेः, नो चेत्कयोः कारणमीश्वरेच्छा, किञ्च प्रयोजनाभावादपि नेश्वरो जगत् कुरुते, न च परमकारुणिकत्वाद् भूतानुग्रह एवास्य प्रयोजनमिति भोजस्य वचनं साम्प्रतं, इत्थं हि सर्वस्यायमिष्टमेव संपादयेदित्यधिकं शास्त्रवार्तासमुच्चयविवरणे ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152