________________
30
ઈશાનુગ્રહવિચારદ્વાસિંશિકા/શ્લોક-૬ तत्स्वभावत्वभेदे तस्वभावना मेहमा=वियित्र प्रा२ना मनुमा, मनुस्यमावना मनमi, परिणामिताभीj थाय= SARD भने सामानुं परिभीपा{ थाय. चसने धर्माणाम् अत्युत्कर्षः= धोनी मति GsL, (२नो साध स्वीरवामां आवे तो,) अन्यत्र शानाथी सन्यत्र मानEिat Gesti, अतिप्रसञ्जकः=तिप्रसं०४५ છે અર્થાત્ ઈશ્વરથી પ્રતિપક્ષ એવા અજ્ઞાનાદિના ઉત્કર્ષવાળા પુરુષને સ્વીકારવાની આપત્તિરૂપ દોષ છે. list श्लोार्थ :
ઈશ્વરને અને ઈશ્વરથી અનુગ્રાહ્ય એવા આત્માના તસ્વભાવપણાના ભેદમાં ઈશ્વરની અને આત્માની પરિણામિતા થાય. અને જ્ઞાનાદિ ધર્મોનો અતિ ઉત્કર્ષ જ્ઞાનાદિથી અન્યત્ર અજ્ઞાનાદિના ઉત્કર્ષમાં અતિપ્રસંજક छे. ।।।। टी :
उभयोरिति-उभयोः ईश्वरात्मनोः, तत्स्वभावत्वभेदे च व्यक्तिकालफलादिभेदेन विचित्रानुग्राह्यानुग्राहकस्वभावभाजनत्वे च, परिणामिता स्यात्, स्वभावभेदस्यैव परिणामभेदार्थत्वात्, तथा चापसिद्धान्तः, ज्ञानादिधर्माणामत्युत्कर्षेणेश्वरसिद्धिरित्यपि च नास्ति, यतो धर्माणामत्युत्कर्षः साध्यमानो ज्ञानादाविवान्यत्राज्ञानादावतिप्रसञ्जकोऽनिष्टसिद्धिकृत्, अत्युत्कृष्टज्ञानादिमत्तयेश्वरस्येव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्यापि सिद्ध्यापत्तेः, इत्थं च ज्ञानत्वमुत्कर्षापकर्षानाश्रयवृत्ति, उत्कर्षापकर्षाश्रयवृत्तित्वात् महत्त्ववदित्यत्र ज्ञानत्वं न तथा चित्तधर्ममात्रवृत्तित्वात् अज्ञानत्वदिति प्रतिरोधो दृष्टव्यः, प्रकृतिपुरुषसंयोगवियोगी च यदि तात्त्विको तदात्मनोऽपरिणामित्वं न स्यात्, तयोढेिष्ठत्वेन तस्य जन्यधर्मानाश्रयत्वक्षतेः, नो चेत्कयोः कारणमीश्वरेच्छा, किञ्च प्रयोजनाभावादपि नेश्वरो जगत् कुरुते, न च परमकारुणिकत्वाद् भूतानुग्रह एवास्य प्रयोजनमिति भोजस्य वचनं साम्प्रतं, इत्थं हि सर्वस्यायमिष्टमेव संपादयेदित्यधिकं शास्त्रवार्तासमुच्चयविवरणे ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org