Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सयमेव आउकालं, नाउं पोच्छित्तु वा बहुं सेसं । सुबहुगुणलाभकखी, विहारमभुजयं भजइ । १२८४ ॥
स्वयमेवायुःकालं सातिशयश्रुतोपयोगाद् 'बहु' दीर्घं 'शेषम् ' अवशिष्यमाणं ज्ञात्वा पृष्ट्वा वाऽन्यं श्रुताद्यतिशययुक्तमाचार्यं बहुशेषमवबुध्य ततः सुबहुगुणलाभकाङ्क्षी सन् विहारमभ्युद्यतं 'भजति' प्रतिपद्यत इत्यर्थः । इह चायं विधिः - यदि स्तोकमेवायुरवशिप्यते ततः पादपोपगमादीनामेकतरमभ्युद्यतमरणं प्रतिपद्यते, अथ प्रचुरमायुः परं जङ्घाबलपरिक्षीणस्ततो वृद्धावास10 मध्यास्ते, अथाऽऽयुर्दीर्घं न च जङ्घाबलपरिक्षीणस्तदाऽभ्युद्यतविहारं प्रतिपद्यत इति ॥ १२८४ ॥
गतमव्यवच्छित्तिमनोद्वारम् । अथ पञ्चतुलनेति द्वारम् – पञ्चानाम् - आचार्योपाध्याय- प्रवर्त्तकस्थविर-गणावच्छेदकानां तुलना भवति, यथा -- त्रयाणामभ्युद्यत [ मरण-वृद्धावासा ऽभ्युद्यत ] विहाराणां कतरं प्रतिपद्यामहे ? । इह चैत एव प्रायोऽभ्युद्यतविहारस्याधिकारिण इति कृत्वा पचेति सङ्क्षयानियमः कृतः । इत्थमात्मानं तोलयित्वा यदि जिनकल्पं प्रतिपित्सुस्तत इत्थं विधिं करोतिगणनिक्खेवित्त रिओ, गणिस्स जो व ठविओ जहिं ठाणे ।
उवहिं च अहागडयं, गिण्हइ जावऽन्न णुप्पाए ॥। १२८५ ॥
‘गणिनः' आचार्यस्य गणनिक्षेपः 'इत्वरः' परिमितकालीनो भवति, यो वा उपाध्यायादिर्यत्र 'स्थाने' पदे स्थापितः स तत्पदमात्मतुल्यगुणे साधावित्वरनिक्षेपेण निक्षिपति । आह किमर्थमसावित्वरं गणादिनिक्षेपं विदधाति ? न यावज्जीविकम् ? उच्यते - इह चाष्टकविवरगामिना 20 शिलीमुखेन वामलोचने पुत्रिकाया वेधनमिव दुष्करं गणाद्यनुपालनम्, अतः पश्यामस्तावत्‘एतेऽभिनवाचार्यप्रभृतयः किमस्य गणादेरनुपालनं कर्तुं यथावदीशते वा ? न वा ?, यदि नेशते ततो मया न प्रतिपत्तव्यो जिनकल्पः, यतो जिनकल्पानुपालनादपि श्रेष्ठतरमितरस्य तथाविधस्याभावे सूत्रोक्तनीत्या गणाद्यनुपालनम्, बहुतरनिर्जरालाभकारणत्वात् न च बहुगुणपरित्यागेन स्वल्पगुणोपादानं विदुषां कर्तुमुचितम्, सुप्रतिष्ठितकार्यारम्भकत्वात् तेषाम्' इत्यभिसन्धाय स 25 भगवानित्वरं गणादिनिक्षेपं विदधातीति ।
३९६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अभ्युद्यतमरणं पुनस्त्रिविधम् - पादपोपगमनम् इङ्गिनीमरणं 'परिज्ञा' इति भक्तप्रत्याख्यानम् ॥ १२८३ ॥ स्याद् बुद्धिः - द्वे अप्येते अभ्युद्यतरूपतया श्रेयसी, अतः कतरदनयोः प्रतिपत्तव्यम् ? उच्यते—
15
30
5
उक्तञ्च पञ्चवस्तुकशास्त्रे इहैव प्रक्रमे श्रीहरिभद्रसूरिपूज्यैःपिच्छामु ताव एए, केरिसगा होंति अस्स ठाणस्स ? |
जोगा वि पाएणं, निवहणं दुक्करं होई || ( गा० १३८० ) नय बहुगुणचाएणं, थेवगुणपसाहणं हजणाणं ।
इकाइ कज्जं, कुसला सुपइट्टियारंभा ॥ ( गा० १३८१ )
अथोपकरणद्वारमाह – “ उवहिं च" इत्यादि । यावद् 'अन्य' जिनकल्पप्रायोम्यं शुद्धैषणायुक्तं प्रमाणोपेतं च ‘उपधिं' वस्त्रादि नोत्पादयति तावद् यथाकृतमेव गृह्णाति । ततः स्वकरूप१ पतरोपादा भा० ॥
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400