Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 335
________________ E ५४६ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ दत्तं ततो गीतार्थसंविमस्य ग्रहणं भवति नान्यस्य ॥ १८६५ ॥ किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यते-- गीयत्थरगहणेणं, अत्तट्टियमाइ गिण्हई गीतो। संदिग्गग्गहणेणं, तंगिण्हतो वि संदिग्गो ॥ १८६६ ॥ 5 गीतार्थग्रहणेनैतद् ज्ञाप्यते-आत्मार्थितं सामितं वा गीतार्थो गृह्णाति नागीतार्थः । संविग्नप्रणेन तु-तद' आत्मार्थितादिकं गृह्णन्नपि 'संविनः' मोक्षाभिलाप्येव असौ नासंविम इति सूच्यते ॥ १८६६ ॥ उम्पर्शनद्वारं व्याचष्टे एमेव य परिमुत्ते, नवे य तंतुग्गए अधोयम्मि। उफ्फसिऊणं देते, अनट्टिय सेदिए गह।। १८६७ ॥ 10 यद् बन गृहिणा परिवानादिना परिमलितं तत् परिभुक्तं भण्यते, तद्विपरीतं नवं-तन्तुभ्य उद्गतमात्रन् । ततः परिभुक्तं वा नवं वा तन्तुगतमधीतं सद् वद् ‘उत्स्पृश्य' उदकेनाभ्युक्षणं दत्त्या ददाति तत्राप्येवमेव द्रष्टव्यम्, न कल्पत इत्यर्थः । अथात्मार्थितमात्मना वा सेवितं-परिमुक्तं तो ग्रहणं कर्तव्यम् !! १८६७ ॥ अर विनेयानुग्रहार्थ प्रसङ्गतः पश्चात्कर्मण्यपि विधिमाह संसट्टामसंसद्धे, य सारसेसे य निरवसेसे य। हत्थे नत्ते दब्धे, सुद्धमसुद्धे तिगहाणा ।। १८६८।। इंह मिक्षादानुः सम्बन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा, येन च कांस्थिकादिना मात्रकेण भिक्षां ददाति तदापि संसाधनसंसृष्टं वा द्रव्यमपि सावशेष वा स्यान्निरवशेष वा; अतः - संसृष्टा-संसृष्ट-मावशेष-निरकोषपदैर्हस्त-मात्रक-द्रव्यविष्यैरष्टौ भङ्गा भवन्ति । तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकं सावशेष द्रव्यं १ संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यं २ संसृष्टो 20 हस्तोऽसंस्ष्टं मात्रकं साक्शेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेष द्रव्यं ४, एवम संसृष्टेनापि हस्तेन चत्वारो भङ्गाः प्राप्यन्ते ८ । एतस्यामष्टभङ्गयां यानि 'त्रीणि स्थानानि' हस्तमात्रक-द्रव्यरूपाणि तैर्यत्र पश्चात्कर्मदोषो न भवति ते भङ्गकाः शुद्धा इतरे अशुद्धाः ॥१८६८।। अनुमेवार्थ स्पष्टपति पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसं तु । अन्नेसु उ अग्गहणं, अलेन सुक्खेसु ऊ गहणं ॥ १८६९ ।। अस्थामष्टमभयां यः प्रथमो भङ्गस्त्रिभिरपि पदैः शुद्धस्तत्र ग्रहणं भवति । शेषेष्वपि भङ्गकेषु यत्र सावशेषं द्रव्यं भवति तत्र ग्रहीतुं कल्पते, पश्चात्कर्मासम्भवात् । 'अन्येषु' निरवशेषपदयुक्तेपु भनकेप्दग्रहणम् , न कल्पते ग्रहीतुमिति भावः । इयमत्र भावना--इह हस्तो मात्रकं वा द्वे वा खयोगेन संसृष्टे वा भवतामसंतृप्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? 30 द्रव्यवशेन । तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थ खरण्टिते अपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् ; यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतो हरतं मात्रकं १°म् , तदपि न क° भो० ले० ॥ २९ एतचिहान्तर्गतः पाठः भा० का नाति ॥ ३ 'प्रथम भङ्ग' त्रिभिरपि पर्दैः शुद्धे महणं भा० ॥

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400