Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
अनुवर्त्तना
द्वारम्
.5
अंतो बहिं न लब्भइ, संथारग महय मुच्छ किच्छ कालगए । चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगं च ॥ अतिचमढिते क्षेत्रेऽन्तर्वा बहिर्वा संस्तारको न लभ्यते ततो चतुर्लघुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम् || १८९८ ॥
अत्र परितापनापदं समुद्धातपदं च गाथायां साक्षान्नोक्तम्, अतो मा भूद् मुग्धमतिविनेयवर्गस्य व्यामोह इति कृत्वा साक्षात् तदभिधानार्थमिमां गाथामाह
परिताव महादुक्खे, मुच्छामुच्छे य किच्छपाणगते । किच्छुस्सा से य तहा, समुघाए चेव कालगते ।। १८९९ ॥ गतार्था ॥ १८९९ ॥ उक्तं लुब्धद्वारम् । अथानुवर्त्तनाद्वारमाहअणुयत्तणा गिलाणे, दव्वट्ठा खलु तहेव विजट्ठा । असतीइ अन्नओ वा, आणेउं दोहि वी कुजा ।। १९०० ॥
15
ग्लानप्रायोग्यं यद् भक्त-पानादिकं द्रव्यं स एवार्थः - प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिग्लनस्यानुवर्त्तना कर्त्तव्या । " तहेव विज्जट्टे "ति तथैव वैद्यस्यार्थमुत्पादयद्भिर्लानस्यानुवर्त्तना विधेया । यदि खग्रामे द्रव्य-वैद्ययोरभावस्ततोऽन्यग्रामादपि द्रव्य - वैद्यावानीय द्वाभ्यामप्यनुवर्त्तनां कुर्यात् || १९०० ॥ अथैनामेव गाथां व्याचिख्यासुराह -
जायंते उ अपत्थं, भांति जायामों तं न लब्भइ णे ।
10
सनिर्युक्ति-लघुभाप्यवृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
आगाढपरितापनायां चतुर्गुरु । दुःखादुःखे षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते अनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। १८९७ ॥ एवं तावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते—
20
५५४
30
विट्टा अकाले, जा वेल न बेंति उ न देमो ॥। १९०१ ॥
ग्लानो यद्यपथ्यं द्रव्यं याचते ततः साधवो भणन्ति -- वयं याचामः परं किं कुर्महे ? तद् भवतामभिप्रेतं भूयोभूयः पर्यटद्भिरपि न लभ्यते "णे" अस्माभिः ; इत्थं भणद्भिर्लानोऽनुवर्त्तितो भवति । यद्वा ग्लानस्याग्रतः पात्रकाण्युास प्रतिश्रयान्निर्गत्यापान्तरालपथाद् 'विनिवर्तनां' प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं ब्रुवते - वयं गता अभूम परं न लब्धम् ; अकाले वा 25 गत्वा याचन्ते येन न लभ्यते । अकाले च याचमानं ग्लानं ब्रुवते - यावद् वेला भवति तावत् प्रतीक्षख, ततो वयमानीय दास्याम इति, न पुनर्बुवते — न दद्मो वयमिति ॥ १९०१ ॥ अथ क्षेत्रतो ग्लानस्यानुवर्त्तनामाह -
१८९८ ॥ ग्लानस्याना गाढपरितापनादिषु
तत्थेव अन्नगामे, वुत्थंतर संथरंत जयणाए ।
असंथरणेसण मादी, छन्नं कडजोगि गीयत्थे ॥। १९०२ ॥
प्रथमतस्तत्रैव ग्रामे ग्लानप्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततः " वुत्थंतर" ति 'अन्तरा' अपान्तरालग्रामे उषित्वा द्वितीये दिने आनयन्ति । अथैवमप्यसंस्तरणं भवति ततः “संथरंत जयणाए " त्ति अकारप्रश्लेषादसंस्तरतो
१ परं तद् भा० ॥
Loading... Page Navigation 1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400