Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः २०१७-२५] प्रथम उद्देशः ।
५८५ ग्येऽवकाशे वाचयति ॥ २०२० ॥ तत्र चेयं सामाचारी
तस्स जई किइकम्मं, करिति सो पुण न तेसि पकरेइ ।
जा पढइ ताव गुरुणो, करेइ न करेइ उ परेणं ॥ २०२१ ॥ 'तस्य' यथालन्दिकस्य 'यतयः' गच्छवासिनः साधवः कृतिकर्म कुर्वन्ति, ‘स पुनः' यथालन्दिकः 'तेषां' गच्छवासिनां पर्यायज्येष्ठानामपि कृतिकर्म न करोति । यावच्च ‘पठति' अर्थशे-5 पमधीते गुरोरपि तावदेव करोति, परतस्तु न करोति, तथाकल्पत्वात् ॥ २०२१ ॥ अमीषामेव मासकल्पविधिमाह___एको वा सवियारो, हवंतऽहालंदियाण छ ग्गामा।
मासो विभजमाणो, पणगेण उ निहिओ होइ ॥ २०२२ ॥ यदि गुर्वधिष्ठितमूलक्षेत्रस्य बहिरेको ग्रामः 'सविचारः' सविस्तरो वर्तते। स ईह विचारशब्देन 10 विस्तार उच्यते, ततः सह विचारेण वर्त्तते यः स सविचारो विस्तीर्ण इत्यर्थः ।। __ आह च चूर्णिकृत्-सवियारो त्ति वित्थिन्नो । ततस्तस्मिन् ग्रामे षड् वीथीः परिकल्प्य यथालन्दिका एकैकस्यां वीथ्यां पञ्च पञ्च दिवसान् भिक्षामटन्ति, तस्यामेव च वीथ्यां वसतिमपि गृह्णन्ति । एवं प्रतिवीथ्यां "पणगेण" रात्रिन्दिवपञ्चकेन मासो विभज्यमानः सन् षभिरहोरात्रपञ्चकैः निष्ठितः' सम्पूर्णो भवति । अथ नास्ति 15 विस्तीर्णो ग्रामस्ततः "हवंतऽहालंदियाण छ ग्गामा" इति मूलक्षेत्रपार्थतो ये लघुतराः षड् ग्रामा भवन्ति तेषु प्रत्येकं पञ्च पञ्च दिवसान् पर्यटतां यथालन्दिकानां तथैव षभिरहोरात्रपञ्चकैर्मासः परिपूर्णो भवतीति ॥ २०२२ ॥ गतं गच्छप्रतिबद्धयथालन्दिकद्वारम् । अथोपरि दोषा अपवादश्चेति द्वारद्वयमाह
मासस्सुवरिं वसती, पायच्छित्तं च होंति दोसा य।
बिइयपदं च गिलाणे, वसही भिक्खं च जयणाए ॥ २०२३ ॥ मासस्य उपलक्षणत्वात् चतुर्णों वा मासानामुपरि यदि वसति तदा प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च 'ग्लाने' ग्लानार्थम् उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्योर्द्धमप्यवस्थानलक्षणं भवति । तत्र च वसतिभैक्षं च यतनया ग्रहीतव्यम् ॥ २०२३ ॥ अथैनामेव नियुक्तिगाथां विवरीषुः प्रायश्चित्तापत्तिस्थानानि तावदाह
परिसाडिमपरिसाडी, संथाराऽऽहार दुविह उवहिम्मि । डगलग-सरक्ख-मल्लग-मत्तगमादीण पच्छित्तं ॥ २०२४ ॥ ओवासे संथारे, वीयारुच्चार वसहि गामे य ।
मास-चउम्मासाधिगवसमाणे होइमा सोही ॥ २०२५ ॥ संस्तारको द्विधा-परिशाटी अपरिशाटी चें। परिशाटी-तृणमयः स परिशटति-उत्पाठ्य-30
4 एतदन्तर्गतः पाठः मो० ले. पुस्तकयोरेव ॥ २ मो० ले. विनाऽन्यत्र-अथैनामेव विवरीषुः त. डे. का० । अथैतदापत्तिस्थानानि प्रतिपादयति-परि भा० ॥ ३ मो० ले. विनाsन्यत्र-च । यस्य परिभुज्यमानस्य किश्चित् तदन्तर्गतं तृणादि परिशटति स परिशाटीतृणमयः संस्तारकः, तद्विप° भा० ॥ ४॥ एतदन्तर्गतः पाठः त• डे• कां• नास्ति.॥
Loading... Page Navigation 1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400