Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 378
________________ प्रथम उद्देशः । मासे वत्थए । अंतो इक्कं मासं, वाहिं इकं मासं । अंतो वसमाणाणं अंतो भिक्खायरिया, वाहिं वसमाणं वाहिं भिक्खायरिया २- ७ ॥ भायगाथाः २०३१-३८ ] अस्य सम्बन्धो व्याख्या च प्राग्वत् । नवरं 'सवाहिरिके' प्राकारबहिर्वर्तिगृहपद्धति रूपया बाहिरिकया सहिते कल्पते निर्ग्रन्थानां हेमन्त - ग्रीष्मेषु द्वौ मासौ वस्तुम् । कथम् ? इत्याह — 'अन्तः' प्राकाराभ्यन्तरे एकं मासम्, 'वहि:' बाहिरिकायामप्येकं मासम् । अन्तर्वसतान्तर्भिक्षाचर्या, बहिर्वसतां बहिर्भिक्षाचर्येति ॥ अथ भाप्यविस्तरः— ५८९ एसेव कमो नियमा, सपरिक्खेवे सबाहिरीयम्मि | नवरं पुण नाणतं, अंतो मासो बहिं मासो || २०३४ ॥ 'एष एव' प्रथमसूत्रोक्तः क्रमः सपरिक्षेपे सवाहिरिकेऽपि ग्रामादौ नियमाद् वक्तव्यः । नवरं पुनः ‘नानात्वं' विशेषोऽयम् —' अन्तः' प्राकाराभ्यन्तरे मासो बहिरपि मास इत्येवं मासद्वयं ऋतुबद्धे स्थातव्यम् || २०३४ ॥ पुण्णम्मि मासकप्पे, बहिया संकमण तं पि तह चेव । नवरं पुण नाणत्तं, तणेसु तह चैव फलएसु ।। २०३५ ॥ आभ्यन्तरे मासकल्पे पूर्णे 'बहि:' बाहिरिकायां सङ्क्रमणं कर्त्तव्यम् । तदपि सङ्क्रमणं 'तथैव' पूर्वसूत्रवद् द्रष्टव्यम् । नवरं पुनरत्र नानात्वं तृणेषु तथा फलकेषु । तत्र यदि बाहिरि - कायामेव तृण- फलकानि प्राप्यन्ते ततस्तत्रैव ग्रहीतव्यानि । अथ तत्र तानि न लभ्यन्ते 1 ततोऽन्यं ग्रामं व्रजन्तु, अथ तत्राशिवादीनि कारणानि तत आभ्यन्तराण्येव तृण - फलकानि वाहिरि - कायां नेतव्यानि || २०३५ ॥ तत्र विधिमाह - 20 अन्नउवस्सयगमणे, अणपुच्छा नत्थि किंचि नेयव्व । [नि. १२८९-१२९७] जड़ ने अणापुच्छा, तत्थ उ दोसा इमे होंति । २०३६ ॥ द्वितीये मासकल्पे बाहिरिकायामन्यमुपाश्रयं गच्छद्भिरनापृच्छया नास्ति किञ्चित् तृण-फलकादितव्यम् । यद्यनापृच्छया नयति ततस्तत्रे मे दोषा भवन्ति ॥। २०३६ ॥ ताई तण- फलगाई, तेणाहडगाइँ अप्पणो वा वि । निजंतय - गहियाई, सिट्ठाइँ तहा असिट्ठाई ।। २०३७ ॥ तानि तृण- फलकानि येन साधूनां दत्तानि तस्य स्तेनाहृतानि वा भवेयुः आत्मसम्बन्धीनि वा । तानि च प्रतिश्रयान्तरं नीयमानानि - प्राप्यमाणानि गृहीतानि वा-नीतानि सन्ति शिष्टानि अशिष्टानि वा भवेयुः || २०३७ || शिष्टा ऽशिष्टपदद्वयं व्याख्यानयति कस्से aण - फलगा, सिट्ठे अमुकस्स तस्स गहणादी | frees व सो भीओ, पञ्चंगिर लोगमुड्डाहो । २०३८ ॥ १ एतदन्तर्गतः पाठः भा० नास्ति ॥ 10 15 25 30

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400