Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 398
________________ भाष्यगाथाः २११५-२४ ] अथ गोवर्गद्वयदृष्टान्तमाह— प्रथम उद्देशः । सद्दूलपोइयाओ, नस्संतीओ वि व घेणूओ । मोत्तूण तण्णगाई, दवंति सपरक्कमाओ वि || २११९ ॥ न विवच्छ सर्जति वाहिओ नेव वच्छमाऊसु । सबलमगृहंतीओ, नस्संति भएण वग्घस्स ।। २१२० ॥ ' धेनवः' अभिनवप्रसूता गावस्ताः 'शार्दूलेन' व्याघ्रेण 'पोतिताः' त्रासिताः सत्यो नश्यत्योऽपि 'तर्णकानि' वत्सरूपाणि मुक्त्वा 'सपराक्रमा अपि' समर्था अपि 'नैव द्रवन्ति' न शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात् ॥ २११९ ॥ यास्तु “वाहिओ” बष्कयिण्यस्ता नापि वत्सकेषु 'सजन्ति' ममत्वं कुर्वन्ति, नापि 'वत्समातृषु' धेनुषु, किन्तु खबलमगूहमाना व्याघ्रस्य भयेन नश्यन्ति, निरपेक्षत्वात् ॥ २१२० ॥ एष दृष्टान्तः । अथार्थोपनयमाह - आयसरीरे आयरिय बाल- बुढेसु आवि सावेक्खा | कुल - गण - संघे सुतहा, चेहयकजाइएसं च ॥ २१२१ ॥ रयणाय उगच्छो, निप्फादओं नाण-दंसण-चरिते । एएण कारणेणं, गच्छो उ भवे महिड्डीओ ।। २१२२ ॥ ६०९ १° घे य तहा ता० ॥ मो० ले० विना ॥ यथा धेनवस्तथा गच्छ्चासिनोऽप्यात्मशरीरे आचार्य बाल-वृद्धेषु अपि च कुल-गण- सङ्घकार्येषु चैत्यादिकार्येषु च सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यन्तोऽपि संहननादिबलोपेता अपि न 15 शीघ्रं पलायन्ते । जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव खवीर्यमगूहमानाः संसारव्याघ्राद् निः प्रत्यूहं पलायन्ते । यद्येवं तर्हि जिनकल्पो महर्द्धिकतर इत्यापन्नम्, मैवं वादीः, -4 निर्जनिजनिरुपमगुणैरुभयोरपि तुल्यकक्षत्वात् । तथाहि — अत्यन्ताप्रमादनिष्प्रतिकर्मतादिभिर्गुणैर्जिनकल्पो महर्द्धिकः, परोपकार - प्रवचनप्रभावनादिभिश्च गुणैः स्थविरकल्पिको महर्द्धिक इति ॥ २१२१ ॥ अपि च Do रत्नाकर इव रत्नाकरः- जिनकल्पिकादिरत्नानामुत्पत्तिस्थानं यतो गच्छो वर्त्तते, निष्पादकश्च ज्ञान-दर्शन- चारित्रेषु एतेन कारणेन गच्छो महर्द्धिकः ॥ २१२२ ॥ इदमेव भावयतिरयणे बहुविसु, नीणिअंतेसु नेव नीरयणो । अतरो तीरइ काउं, उप्पत्ती सोय रयणाणं ॥ २१२३ ।। इय रयणसरिच्छेसुं, विणिग्गएसुं पि नेव नीरयणो । जायइ गच्छो कुणइ य, रयणन्भूते बहू अने ॥ २१२४ ॥ ॥ मासकप्पो सम्मत्तो ॥ २ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ B ३ यत आह 10 20 25

Loading...

Page Navigation
1 ... 396 397 398 399 400