Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 399
________________ .६१० सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ४ न तरीतुं शक्यत इति 'अतरः' रत्नाकरः, स यथा बहुविधेषु रत्नेषु निष्काश्यमानेष्वपि नैव 'नीरत्नः' रत्नविरहितः कर्तुं शक्यते, कुतः ? इत्याह-यतः ‘उत्पत्तिः' आकरोऽसौ रत्नानाम् । "इय" अनेनैव प्रकारेण गच्छरत्नाकरोऽपि रत्नसदृक्षेपु जिनकल्पिकादिषु विनिर्गतेष्वपि नैव नीरत्नो जायते, आचार्यादिरत्नानां सर्वदैव तत्र सद्भावात् , करोति च पश्चादपि वहूनन्यान् साधून् 5 रत्नभूतानिति गच्छो जिनकल्पिकश्च उभावपि महर्द्धिको इति ॥ २१२३ ॥ २१२४ ॥ ॥ मासकल्पप्रकृतं समाप्तम् ॥ चूर्णि-श्रीबृद्धभाष्यप्रभृतिबहुतिथग्रन्थसार्थाभिरामा— ऽऽरामादर्थप्रसूनैरुचितमवचितैः सूक्तिसौरभ्यसारैः । चेतःपट्टे निधाय स्वगुरुशुचिवचस्तन्तुसन्तानव्धैः, श्रीकल्पे मासकल्पप्रकृतविवरणस्रग् मया निर्मितेयम् ॥ ॥ ग्रन्थानम्- १५६०० मूलतः ॥ ॥ इति श्रीकल्पे प्रथमः खण्डः समाप्तः ॥ १°म् । 'इति' अमुना प्रका° भा० ॥ २ °हुविधन मो० ले. कां ॥ ३ °माद् वाक्यप्र' मो. ले०॥४°नैस्त्वरितम त. डे. कां० ॥ ५न्तुभिर्गुम्फितेयं, मो० ले. विना ॥ ६°या भव्ययोग्या त. डे० कां० ॥

Loading...

Page Navigation
1 ... 397 398 399 400