Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 392
________________ भाप्यगाथाः २०८९-९६] प्रथम उद्देशः । ६०३ हिण्डापनीया ॥ २०९२ ॥ अथ तासां वृन्देन भिक्षाटने कारणान्तरमाह तिप्पभिइ अडंतीओ, गिण्हंतऽनन्नहिं चिमे तिनि ।। संजम-दव्वविरुद्धं, देहविरुद्धं च जं दव्यं ॥ २०९३॥ त्रिप्रभृतिवृन्देन भिक्षामटन्त्यः ‘अन्योऽन्यस्मिन्' पृथक्पृथग्भाजने चशब्दः प्रागुक्तकारणापेक्षया कारणान्तरद्योतनार्थः, अमूनि त्रीणि द्रव्याणि सुखेनैव गृह्णन्ति, तद्यथा-संयमविरुद्ध द्रव्यविरुद्धं देहविरुद्धं च यद् द्रव्यम् ॥ २०९३ ॥ एतान्येव यथाक्रमं प्रतिपादयति पालंक-लट्टसागा, मुग्गकयं चाऽऽमगोरसुम्मीसं । संसज्जती उ अचिरा, तं पि य नियमा दुदोसाय ॥ २०९४ ॥ पालङ्कशाकं-महाराष्ट्रादौ प्रसिद्धम् , लट्टाशाकं-कौसुम्भशालनकम् , एते अन्योऽन्यं मिलिते सूक्ष्मजन्तुभिः संसज्येते । यच्च मुद्कृतम् , उपलक्षणत्वादन्यदपि द्विदलं तदप्यामगोरसोन्मिश्रं 10 सद् अचिरादेव सूक्ष्मजन्तुभिः संसज्यते, संसक्तं च नियमाद् द्वौ दोषौ समाहृतौ द्विदोषं तस्मै द्विदोपाय भवति, संयमोपघाता-ऽऽत्मोपघातरूपं दोषद्वयं करोतीत्यर्थः ॥ २०९४ ॥ दहि-तेलाई उभयं, पय-सोवीराउ होति उ विरुद्धा। देहस्स विरुद्धं पुण, सी-उण्हाणं समाओगो ॥ २०९५ ॥ दधि-तैले आदिशब्दादन्यदपि 'उभयं' मिलितं सद् यत् परस्परविरुद्धम् , ये च ‘पयः-15 सौवीरे दुग्ध-काञ्जिके परस्परं विरुद्ध एतद् द्रव्यविरुद्ध मन्तव्यम् । देहस्य पुनर्विरुद्धं यः शीतोप्णयोद्रव्ययोः परम्परं समायोगः । एतानि पृथक्पृथग्भाजनेषु गृह्यमाणानि न संयमाद्युपघातीय जायन्ते ॥ २०९५॥ अपि च नत्थि य मामागाई, माउग्गामो य तासिमब्भासे । सी-उण्हगिण्हणाए, सारक्षण एकमेकस्स ॥ २०९६ ॥ 20 नं च सन्ति तासां मामाकानि कुलानि, नहि कोऽपि स्त्रीजनं गृहे प्रविशन्तमीjया निषे१ त्रिप्रभृतयस्ता भिक्षा भा० ॥ २ चशब्दः कारणान्तरद्यो° भा० ॥ ३ पालक ता० ॥ ४ पालङ्कशाकं महाराष्ट्रे गोल्लविषये च प्रसि° भा० । “पालक महर?विसए गोल्लविसए य सागो जायइ" इति विशेषचूर्णौ ॥ ५°दलमामगोरसोन्मिश्रं सदचिरादेव सूक्ष्मजन्तुभिः संसज्यते, अतस्तदपि च नियमाद् द्विदोषाय भवति, संयमा-ऽऽत्मोप° भा० ॥ ६°ल्लाई दवे, पय° ता० ॥ ७ दधि तैलं च प्रतीतम् एतदुभयम् आदिशब्दादपरमपि संयुक्तं सद् यत् परस्परविरुद्धम् , तथा पयः-दुग्धं सौवीरं-काधिकम् एते अपि परस्परं विरुद्ध भा० ॥ ८°तायोपकल्प्यन्ते भा० ॥ ९°गाई भा०॥ १० न सन्ति 'तासां' संयतीनां मामाकाः-'मा मदीयं गृहं प्रविशत' इत्येवमीालुतया प्रतिषेधकाः पुरुषाः, आदिशब्दाद् अप्रीतिकृतोऽपि न सन्ति, 'मातृग्रामश्च' स्त्रीवर्गः तासाम् 'अभ्यासे' प्रत्यासत्तौ वर्त्तते स्त्रियः स्त्रीणां विश्वसन्तीति भावः, ततः कोऽपि प्रतिसेवनार्थी कयाचिदगार्या तरुणसंयती प्रज्ञापयेत् , एतैः कारणैः त्रिप्रभृतयः पर्यटन्ति, 'मा चिरं पर्यटितव्यं भविष्यति' अतो दोषान्नमपि गृहन्ति, एवं शीतोष्णग्रहणेन संरक्ष. णमेकैकस्याः परस्परं कृतं भवति ॥ २०९६ ॥ कथं पुनः शीतमुष्णं च गृह्णन्ति? इति चेद् उच्यते-एगस्थ भा०॥

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400