Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 394
________________ भाष्यगाथाः २०९७-२१०४] प्रथम उद्देशः । ६०५ न 'वयः' वार्द्धकादिकम् 'अत्र' विचारे प्रमाणम् , न वा 'तपस्वित्वम्' अनशनादितपःकर्मकारिता, न वा 'श्रुतम्' आचारादिकं सुबहप्यवगाहितम् , न वा 'पर्यायः' द्राघीयःप्रव्रज्याकाललक्षणः, एतेषु सत्खपि वेदोदयो भवेदित्यर्थः । अपि च 'क्षीणेऽपि' निर्दग्धेन्धनकल्पे कृतेऽपि » वेदे स्त्रीलिङ्गं सर्वथा रक्ष्यम् , अत एव स्त्रीकेवली यथोक्तामार्यिकोपकरणप्रावरणादियतनां करोतीति भावः ॥ २१०० ॥ आह यदि ताः स्नानादिपरिकर्मरहिताः ततः किं कोऽपि । तासु रागं व्रजति येनेत्थं यतना क्रियते ? उच्यते कामं तवस्सिणीओ, हाणुव्वदृणविकारविरयाओ। ___ तह वि य सुपाउआणं, अपेसणाणं चिमं होइ ॥ २१०१॥ 'कामम्' अनुमतं यथा तपखिन्यः स्नानोद्वर्तनविकारविरतास्तथापि 'सुप्रावृतानी' नित्यमेव बहुभिरुपकरणैराच्छादितानाम् 'अप्रेषणानां च' अव्यापाराणाम् 'इदम्' अनन्तरमेव वक्ष्यमाणं 10 शरीरसौन्दर्यं भवति ॥ २१०१॥ तदेवाह रूवं वन्नो सुकुमारया य निद्धच्छवी य अंगाणं । होंति किर सन्निरोहे, अजाण तवं चरंतीणं ॥ २१०२॥ 'रूपम्' आकृतिः 'वर्णः' गौरत्वादिः 'सुकुमारता' कोमलस्पर्शता स्निग्धा च-कान्तिमती छविः-त्वम् 'अङ्गानां' शरीरावयवानाम् । एतानि रूपादीनि आर्यिकाणां 'सन्निरोधे बहूपकर-15 णप्रावरणादौ ध्रियमाणानां तपः चरन्तीनामपि भवन्ति, ततो युक्तियुक्ता पूर्वोक्ता तासां यतनेति ॥ २१०२ ॥ गतं भिक्षानिर्गमद्वारम् । अथ निर्ग्रन्थानां मासः कस्मात् तासां द्वौ मासाविति द्वारम् । शिप्यः पृच्छति-किं निम्रन्थीनामभ्यधिकानि महाव्रतानि येन तासां द्वौ मासौ निम्रन्थानामेकं मासमेकत्र वस्तुमनुज्ञायते ? सूरिराहजइ वि य महव्ययाई, निग्गंथीणं न होंति अहियाई । 20 तह वि य निचविहारे, हवंति दोसा इमे तासिं ॥ २१०३॥ ___ यद्यपि च निर्ग्रन्थीनां महाव्रतानि नाधिकानि भवन्ति तथापि 'नित्यविहारे' मासे मासे क्षेत्रान्तरसङ्क्रमणे इमे दोषास्तासां भवन्ति ॥ २१०३ ॥ मंसाइपेसिसरिसी, वसही खेत्तं च दुल्लभं जोग्गं ।। एएण कारणेणं, दो दो मासा अवरिसासु ॥ २१०४॥ मांसादिपेशीसदृशी संयती, सर्वस्याप्यभिलषणीयत्वात् । तथा तासां योग्या वसतिर्दुर्लभा, क्षेत्रं च तत्प्रायोग्यं दुर्लभम् । ततो यथोक्तगुणविकलायां वसतौ दोषदुष्टे वा क्षेत्रे स्थाप्यमानानां बहवः प्रवचनविराधनादयो दोषी उपढौकन्ते । एतेन कारणेन तासाम् ‘अवर्षासु' वर्षावासं १ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥ २ आह नन्वेतदपि चिन्त्यमस्ति यत् छद्मस्थसंयत्योऽप्येवंविधां यतनां कुर्वन्ति, यावता यदि ताः स्नानादिविकाररहितास्ततः किमर्थमित्थं यतना क्रियते? उच्यते भा० ॥ ३ नाम्' अन्तर्निवसन्यादिभिर्बहु भा० ॥ ४ द्वारं व्याख्यायते । शिष्यः भा० त. हे० ॥ ५°षा भवन्ति । ए° भा० ॥

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400