Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 391
________________ ६०२ सनिर्युक्ति-लघुभाष्य-वृत्ति के वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ३ दोहं थेरी दोसे- दुवे अभिन्नरहसीओ होज्जा, संका य-1 - किं भने केइ दूति किच्चेण निउत्तियाओ ? असंकणिज्जाओ त्ति काउं । तरुणी थेरी य लोगो भणेज्जा - कुट्टिणिसहिया हिंडइ, "बितिए" त्ति पगारे निम्गमस्स । दो तरुणीओ धुत्तीओ संभाविज्जति । एगा वि थेरी धुत्त संभाविज्जइ । एगा तरुणी तक्कणिज्जा ।। २०८८ ॥ यस्मादेते दोषाः तस्मादयं विधिःपुरतो यमग्गतो या, थेरीओ मज्झ होंति तरुणीओ । अगमणे निग्गमणे, एस विही होड़ कायव्वो ।। २०८९ ॥ 5 'पुरतः' अग्रतः 'मार्गतश्च' पृष्ठतः स्थविरा भवन्ति, मध्यभागे पुनस्तरुण्यः, एवं बहीनां सम्भूय पर्यटन्तीनामुक्तम् । जघन्येन तु तिस्रः सहैव पर्यटन्ति, तत्रैका स्थविरा पुरतः द्वितीया स्थविरैव पृष्ठतः तृतीया तरुणी तयोर्द्वयोरपि मध्यभागे स्थिता सती पर्यटन्ति । एवम् 'अतिग10 मने' गृहपतिगृहप्रवेशे ‘निर्गमने च' तत एव निर्गमे एष विधिः कर्तव्यो भवति ॥ २०८९ ॥ कुतः ? इति चेद् उच्यते तिगमाद संकणिज्जा, अतक्कणिजा य साग- तरुणाणं । अन्नोन्नरक्खणेसण, वीसत्थपवेस किरिया य ।। २०९० ॥ त्रिकादयः पर्यटन्त्योऽशङ्कनीया भवेयुः, श्वान - तरुणानां च ' अतर्कणीया ः ' अनभिलषणीया 15 भवन्ति, उवद्रवत्स्वपि च श्वान - गवादिषु त्रिप्रभृतयोऽन्योन्यं परस्परं सुखेनैव रक्षणं कुर्वन्ति, एषणां च सम्यक् शोधयन्ति, विश्वस्ताश्च सत्यो गृहस्थकुलेषु प्रवेश निर्गमादिकाः क्रियाः कुर्वि || २०९० ॥ यत्र कोष्ठको भवेत् तत्रायं विधिः— थेरी कोट्ठगदारे, तरुणी पुण होइ तीऍ णादूरे । fate किढ़ी ठाइ बहिं, पच्चत्थियरक्खणडाए || २०९१ ।। 20 - प्रत्य एका स्थविरा ‘कोष्ठकस्य' अपवरकस्य द्वारे, तरुणी पुनः 'तस्याः' स्थविराया नातिदूरे प्रदेशे, या तु द्वितीया 'किढी' स्थविरा सा द्वारस्य बहिस्तिष्ठति । किमर्थम् ? इत्याह – प्रत्यर्थी - प्र नीकस्तस्य रक्षणार्थम्, यदि कोऽप्युपसर्गं कुर्यात् तदा सुखेनैव बोलं कृत्वा स निवार्यते ॥ २०९१ ॥ 25 जाणंति तब्बिह कुले, संबुद्धीए चरिज अन्नोनं । ओराल निच लोयं, खुज तत्रो आउल सहाया ॥। २०९२ ।। द्विधानि - तादृशानि सम्भावनीयोपद्रवाणि कुलानि सम्यग् जानन्ति, ज्ञात्वा च प्रथमत एव परिहरन्ति । ‘अन्योऽन्यं' परस्परं 'सम्बुद्ध्या' सम्मत्या 'चेरयुः' भिक्षाचर्यां पर्यटेयुः, मा भूवन्नसम्मत्या पर्यटने परस्परमसङ्खडादयो दोषाः । या च 'उदारा' रूपातिशयसंयुक्ता संयती सा नित्यमेव लोचमात्मनः करोति, "खुज्ज" त्ति तस्याः पृष्ठदेशे कुब्जकरणी स्थापयितव्या, 'तपः ' 30 चतुर्थादिकं सा कारापणीया, 'आकुले' जैनाकीर्णे बह्वीभिश्च सहायाभिः सहिता सा भिक्षादी १ मध्ये | एवम् मो० ले० विना ॥ २ जनाकीर्णे सा भिक्षां हिण्डापयितव्या, 'सहाया' द्वितीया तस्या दातव्या, न सहायविरहितायाः प्रतिश्रयान्निर्गन्तुं कदाचिदप्यनुज्ञातव्यमिति भावः ॥ २०९२ ॥ आह किं पुनः कारणं येन त्रिप्रभृतिवृन्देन ता भिक्षामटन्ति ? इति उच्यते--तिप्पमिइ भा० ॥

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400