Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५९४
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे (मासकल्पप्रकृते सूत्रम् ३ पेक्षणाय व्रजति ? उच्यते-यो बलीवर्दादिश्वारिं चरति स एव तृणभारं वहति, एवं यो निम्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्तामारमुद्वहति । २०५२ ॥ आह संयत्यः किमर्थं न गच्छन्ति ? इत्युच्यते
संजइगमणे गुरुगा, आणादी सउणि पेसि पिल्लणया।
[उव]लोभे तुच्छा आसियावणाइणों भवे दोसा ॥ २०५३ ॥ ___ यदि संयत्यः क्षेत्रं प्रत्युपेक्षितुं गच्छन्ति तत आचार्यस्य चतुर्गुरव आज्ञादयश्च दोषाः । यथा 'शकुनिका' पक्षिणी श्येनस्य गम्या भवति यथा वा “पेसि" त्ति मांसपेशिका आम्रपेशिका वा
सर्वस्याप्यभिलषणीया भवति तथा एता अपि; अत एव "पेल्लणय" ति विषयार्थिना प्रेर्यन्ते । __ तथा तुच्छास्ताः, ततो येन तेनाप्याहारादिलोभेनोपप्रलोभ्य आसियावणम्-अपहरणं तासां क्रियते। 10एवमादयो दोषा भवन्ति ॥ २०५३ ।। इदमेव भावयति
तुच्छेण वि लोभिजइ, भरुयच्छाहरण नियडिसड्डेणं ।
णंतनिमंतण वहणे, चेइय रूढाण अक्खिवणं ॥ २०५४ ॥ तुच्छेनापि आहार-वस्त्रादिना स्त्री लोभ्यते । अत्र च भृगुकच्छप्राप्तेन निकृतिश्राद्धेनोदाहरणम् । कथम् ? इत्याह-'णंत" त्ति वस्त्राणि तैनिमन्त्रणं कृत्वा 'वहने' प्रवहणे चैत्यवन्द15 नार्थमारूढानां संयतीनां तेन 'आक्षेपणम्' अपहरणं कृतमिति ॥
जहा-भरुअच्छे आगंतुगवाणियओ तच्चनियसको संजईओ रूववईओ दट्टण कवडसवत्तणं पडिवन्नो । ताओ तस्स वीसंभियाओ । गमणकाले पवत्तिणि विन्नवेइ---वहणट्ठाणे मंगलट्ठा पडिलाहणं करेमि तो संजईओ पट्टवेह, अम्हे वि अणुग्गहिया होज्जामो । तओ पट्टविया ।
तत्थ गया कवडसड्डेणं भण्णंति-पढमं वहणे चेइयाइं वंदह, तो पडिलाहणं करेमि त्ति । 20 ताओ जाणंति-अहो! विवेको । तओ चेइयवंदणत्थमारूढाणं पयट्टियं वहणं, जाव आसियावियाओ॥
॥२०५४ ॥ एएहि कारणेहिं, न कप्पई संजईण पडिलेहा । [उ.नि. १६१]
गंतव्व गणहरेणं, विहिणा जो वण्णिओ पुट्विं ॥ २०५५ ।। एतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षा कर्तुं न कल्पते । केन पुनस्तर्हि प्रत्युपेक्षणाय गन्त25 व्यम् ? इत्याह-गन्तव्यं गणधरेण विधिना । कः पुनर्विधिः ? इत्याह-यः पूर्वमत्रैव मासकल्पप्रकृते (गा० १४४७-१६२२) स्थविरकल्पिकविहारद्वारे. वर्णितः ॥ २०५५ ॥ आह कीदृशं क्षेत्रं तासां योग्यं गणधरेण » प्रत्युपेक्षणीयम् ? उच्यते--
जत्थाहिवई सूरो, समणाणं सो य जाणइ विसेसं ।।
एतारिसम्मि खेत्ते, समणाणं होइ पडिलेहा ॥ २०५६ ॥ 30
जहियं दुस्सीलजणो, तक्कर-सावयभयं व जहि नत्थि ।
निप्पच्चवाय खेत्ते, अजाणं होइ पडिलेहा ।। २०५७ ॥ 'यत्र' प्रामादौ 'अधिपतिः' भोगिकादिकः 'शूरः' चौर-चरटादिभिरनभिभवनीय इत्यर्थः, स १°णायां ग° त० डे० कां० ॥ २ » एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400