Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भोsय - महतरगादी, बहुसयणो पिल्लओ कुलीणो य । परिणतवओ अमीरू, अणभिग्गहिओ अकुतूहली ॥। २०६१ ॥ कुलपुत्त सत्तमंतो, भीयपरिस भद्दओ परिणओ अ । धम्मट्ठीय विणीओ, अजासेजायरो भणिओ || २०६२ ॥
यो भोगिक-महत्तरादिः ‘बहुखजनः ' बहुपाक्षिकः, तथा 'प्रेरक :' षिङ्गादीनां स्वगृहे प्रविशतां निवारकः, कुलीनः परिणतवयाश्च प्रतीतः, 'अभीरुः' उत्पन्ने महत्यपि कार्ये न बिभेति 10 'कथमेतत् कर्त्तव्यम् ?' इति, 'अनभिगृहीतः' आभिग्रहिकमिथ्यात्वरहितः, 'अकुतूहली' संयतीनां भोजनादिदर्शने कौतुकवर्जितः ॥ २०६१ ॥
5
५९६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् ३
कुर्वन्ति ?' इति कौतुकवर्जितानाम् भावितानां - साधु-साध्वी सामाचारीवासितानां सम्बन्धि यत् प्रतिवेश्म - प्रत्यासन्नगृहं तत्र नासन्ने नातिदूरे संयतीप्रतिश्रयो ग्राह्यः || २०६०॥ अथान्याचार्यपरिपाट्या शय्यातरखरूपमाह—
यस्तु कुलपुत्रकः 'सत्त्ववान्' न केनाप्यभिभवनीयः, 'भीतपर्षत्' प्राग्वत्, 'भद्रकः ' शासने बहुमानवान्, परिणतो वयसा मत्या वा, तथा 'धर्मार्थी धर्मश्रद्धालुः, 'विनीतः ' विनयवान्, एष आर्यिकाणां शय्यातरो भणितस्तीर्थकरैः ॥ २०६२ ॥
15 गतं वसतिद्वारम् । अथ विचारद्वारमाह
30
अँणावायमसंलोगा, अणावाया चेव होइ संलोगा | आवायमसंलोगा, आवाया चेव संलोगा || २०६३ ॥
अनापाता असेलोका १ अनापाता संलोका २ आपाता असंलोका ३ आपाता संलोका चेति ४ चतस्रो विचारभूमयः || २०६३ ॥ एतासु संयतीनां विधिमाह
20
वीयारे बहि गुरुगा, अंतो वि य तइयवज्जि ते चैव ।
तइए वि जत्थ पुरिसा, उवेंति वेसित्थियाओ अ ॥। २०६४ ॥ यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद् बहिर्विचारेभुवं गच्छन्ति ततश्चतुर्ष्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः प्रायश्चित्तम् । 'अन्तरपि च ' ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं तृतीयं स्थण्डिलं वर्जयित्वा शेषेषु त्रिषु स्थण्डिलेषु गच्छन्तीनां 'त एव' चत्वारो गुरुकाः 25 'तृतीयेऽपि ' स्थण्डिले यत्र पुरुषा वेश्यास्त्रियश्च 'उपयन्ति' आपतन्ति तत्र चत्वारो गुरुकाः । यत्र तु कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यम् ॥ २०६४ ॥
आह किं पुनः कारणं प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते : उच्यतेजत्तो दुस्सीला खलु, वेसित्थि नपुंस हेट्ठ तेरिच्छा ।
साउ दिसा पडिकुट्ठा, पढमा बिइया चउत्थी य ।। २०६५ ।।
" तो " ति यस्यां दिशि 'दुःशीलाः' परदाराभिगामिनः पुरुषा आपतन्ति तथा वेश्यास्त्रियो
-
१ °डिओ वि° ता० ॥ २ आर्याणां भा० ॥ ३-४ अणवा' ता० ॥ ५ 'रभूमिं ग° भा० ॥ ६ चत्वारो गुरुकाः । 'अन्तरपि च ' ग्रामाभ्यन्तरेऽपि तृतीयभङ्गवर्जे आपाता भा० ॥ ७ काः । ग्रामाभ्यन्तरेऽपि तृतीये स्थण्डिले तत्रैवानुज्ञा यत्र कुल भा० ॥
Loading... Page Navigation 1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400