Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५८३
भाप्यगाथाः २०१०-१६] प्रथम उद्देशः । तथा 'मिथ्यात्वं' तत्परित्यागसमुत्थमन्येषी गृहस्थानां ग्लानस्य वा मिथ्यादर्शनगमनं तत् परिहृतं भवति । विराधना च ग्लानस्य सहायविरहितस्य संयमा-ऽऽत्मविषया सा च परिहृता । साधर्मिकवात्सल्यं चानुपालितं भवति । यदा च तदत्यागाढं भयमुपशान्तं भवति तदा 'त' ग्लानं 'विमार्गयन्ति' शोधयन्तीत्यर्थः ॥ २०१३ ॥ गतं ग्लानद्वारम् । अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह
पडिबद्धे को दोसो, आगमणेगाणियस्स वासासु । __ मुय-संघयणादीओ, मो चेव गमो निरवसेसो ॥ २०१४ ॥ प्रतिवन्धनं प्रतिबद्धं गच्छप्रतिवद्ध इत्यर्थः तत्र कारणं यथालन्दिकानां वक्तव्यम् । “को दोसो" त्ति को नाम दोषो भवति यत् ते यथालन्दिका आचार्याधिष्ठिते क्षेत्रे न तिष्ठन्ति ? । "आगमणेगाणियम्स" ति यद्याचार्याः वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति तत एकाकिनो यथाल-10 न्दिकस्यागमनं - गुरूणां समीपे । भवति । “वासासु" ति वर्षासु उपयोगं दत्त्वा यदि जानाति वर्ष न पतिष्यति तत आगच्छति र यथालन्दिको गुरुसमीपे, » अन्यथा तु नेति । श्रुत-संहननादिकस्तु गमः स एव निरवशेषो वक्तव्यः यो जिनकल्पिकानाम् , यस्तु विशेषः स प्रागेवोक्तः ।। २०१४ ॥ अथ प्रतिबद्धपदं व्याख्याति
सुत्तत्थ सावसेसे, पडिबंधो तेसिमो भवे कप्पो।
आयरिए किकम्मं, अंतर बहिया व वसहीए ॥ २०१५॥ सूत्रस्यार्थस्तैर्गृहीतः परमद्यापि 'सावशेषः' न सम्पूर्णः एष तेषां गच्छविषयः प्रतिवन्धो द्रष्टव्यः । तेषां च 'अयं' वक्ष्यमाणः कल्पः, यथा-आचार्यस्यैव 'कृतिकर्म' वन्दनकं तैर्दातव्यं नान्येषां साधूनाम् । तथा यद्याचार्यों न शक्नोति गन्तुं ततोऽन्तरा वा ग्रामस्य बहिर्वा वसतौ यथालन्दिकस्य वाचनां ददाति । एतदुत्तरत्र भावयिष्यते ॥ २०१५॥ अथ को दोष इति 20 द्वारम् । शिष्यः पृच्छति—यद्याचार्याधिष्ठिते क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात् ! उच्यते
नमणं पुव्वब्भासा, अणमणे दुस्सील थप्पगासंका ।
आयट्ट कुक्कुड ति य, वातो लोगे ठिई चेव ॥ २०१६ ॥ __यथालन्दिकानां न वर्तते आचार्य मुक्त्वा अन्यस्य साघोः प्रणामं कर्तुम् , तथाकल्पत्वात् । ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासाद् 'नमनं' प्रणाम साधूनां कुर्युः । गच्छवासिनश्च यथाल-25 न्दिकान् वन्दन्ते, ते पुनर्यथालन्दिकास्तान् भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूया. त्-'दुःशीलाः' शैलस्तम्भकल्पा अमी, येनान्येषामित्यं वन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, न वा कमप्यालापं कुर्वन्ति । गच्छवासिषु वा लोकस्य स्थाप्यकाशका भवति, अवश्यं स्थाप्याः-दुःशीलत्वादवन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्यन्ते , आत्मार्थिका वा अमी येनाप्रतिवन्दमानानपि वन्दन्ते, 'कौत्कुटिका वा' मातृस्थानकारिणोऽमी लोकपक्तिनिमि- 30 चमित्थं वन्दन्ते । एवं लोके वाद उपजायते । एतैः कारणैः क्षेत्रबहिस्ते यथालन्दिकाखिष्ठन्ति । अपि च 'स्थितिरेव' कल्प एवायममीषाम् , यत् क्षेत्राभ्यन्तरे न तिष्ठन्ति ॥२०१६ ॥ . १°षां तस्य वा मिथ्या मो• ले• विना ॥२-३ - एतदन्तर्गतः पाठः मो• • पुखम्योरेन ।
-
Loading... Page Navigation 1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400