Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५८१
भाष्यगाथाः १९९९-२००९] प्रथम उद्देशः ।
होउ त्ति भणिय गुरुगा, इणमन्ना आवई बिइया ॥२००४॥ अथवा स ग्लानो भणेत्-मां 'छर्दयित्वा' परित्यज्य यूयं गच्छत । एवमुक्त यदि कोऽपि साधु: 'भवत्वेवम्' इति भणति तदा तस्य चत्वारो गुरुकाः । 'इयं' वक्ष्यमाणलक्षणा प्रकारान्तरेण 'अन्या' द्वितीया आपदुच्यते ॥ २००४ ॥ तामेवाह
पच्चंतमिलक्खेसुं, बोहियतेणेसु वा वि पडिएसु। जणवय-देसविणासे, नगरविणासे य घोरम्मि ॥ २००५ ॥ बंधुजणविप्पओगे, अमायपुत्ते वि वट्टमाणम्मि ।
तह वि गिलाण सुविहिया, वचंति वहंतगा साहू ॥ २००६॥ प्रत्यन्ताः-प्रत्यन्तदेशवासिनो ये म्लेच्छास्तेषु तथा बोधिकस्तेना नाम-ये मानुषाणि हरन्ति तेषु वा पतितेषु सत्सु यो जनपैदस्य-मगधादेः देशस्य वा-तदेकदेशभूतस्य विनाशः-विध्वंसस्त-10 स्मिन् , तथा नगरविनाशे च 'घोरे' रौद्रे उपस्थिते, बन्धुजनानां-खज्ञातिलोकानां मरणभयातिरेकात् पलायमानानां यः परस्परं विप्रयोगस्तस्मिन् , कथम्भूते ? 'अमातापुत्रे' स्वखजीवितरक्षणाक्षणिकतया यत्र माता पुत्रं न स्मरति पुत्रोऽपि मातरं न स्मरति तदमातापुत्रम् "मयूरव्यंसकेत्यादयः” [ सिद्ध० ३-१-११६ ] इति समासः तस्मिन्नपि वर्तमाने ये 'सुविहिताः' शोभनविहितानुष्ठानास्ते तथापि ग्लानं वहन्तो व्रजन्ति न पुनः परित्यजन्ति ॥ २००५॥२००६॥ 15 ततोऽसौ ग्लानः प्राह
तारेह ताव भंते !, अप्पाणं किं मएल्लयं वहह ।
एगालंबणदोसेण मा हु सव्वे विणस्सिहिह । २००७॥ तारयत ताव भ॑दन्त ! यूयमात्मानमस्मादपारादापत्पारावारात् , किं मां मृतमिव मृतम्-अद्यश्वीनमृत्युसम्भवतया शबप्रायं वहत ? । अपि च 'एकालम्बनदोषेण मदीयमेव यदेकमालम्बनं तदेव 20 बहूनां विनाशकारणतया दोषस्तेन मा यूयं सर्वे विनङ्ख्यथ ॥ २००७ ॥
एवं च भणियमेत्ते, आयरिया नाण-चरणसंपन्ना ।
अचवलमणलिय हितयं, संताणकार वइमुदासी ॥ २००८ ॥ एवं च ग्लानेन भणितमात्रे सति आचार्याः 'ज्ञान-चरणसम्पन्नाः' संविग्नगीतार्थ इति भावः 'अचपलाम्' अत्वरितां त्वराकारणस्य मरणभयस्याभावात् 'अनलीकां' सत्यां सद्भावसारत्वात् 25 'हिताम्' अनुकूलां परिणामसुन्दरत्वात् 'सन्त्राणकरीं' आर्त्तजनपरित्राणकारिणीं वाचमुदाहृतवन्तः ॥२००८ ॥ कथम् ? इत्याह
सव्वजगजीवहियं, साहुं न जहामों एस धम्मो थे ।
जति य जहामो साहुं, जीवियमित्तेण किं अम्हं ॥ २००९ ॥ सर्वस्मिन् जगति ये जीवाः-त्रस-स्थावरभेदभिन्नास्तेषामभयदायकतया हितं सर्वजगज्जीव-30 १°माणा 'अन्या' भा० ॥ २°पदः-मगधादिः देशः-तद्वयवस्तयोः विना भा० ॥ ३ भगवन्तः! आत्मानमस्सादापदर्णवात् , किं भा० ॥ ४ सत्राणं-परित्राणं रक्षणमित्येको. ऽर्थः तत्करी-तत्कारिणी वाच° भा० ॥
Loading... Page Navigation 1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400