Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 368
________________ भाप्यगाथाः १९८६-९८] प्रथम उद्देशः । मंविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था । संसत्ता विंटाया, अहछंदा चेव अट्ठमगा ॥ १९९२ ॥ संविमाः १ नित्यवासिनः २ कुशीलाः ३ अवसन्नाः ४ पार्श्वस्थाः ५ संसक्ताः ६ वेण्ठकाः ७ यथाच्छन्दाश्चैवाष्टमाः ८ ॥ १९९२ ॥ एतेषु परित्यजतो यथासङ्ख्यमिदं प्रायश्चित्तम् चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य। 5 छेदो मूलं च तहा, अणवटुप्पो य पारंची ॥ १९९३ ।। चत्वारो लघुकाः १ चत्वारो गुरुकाः २ षण्मासा लघुकाः ३ षण्मासा गुरुकाः ४ छेदः ५ मूलं च तथा ६ अनवस्थाप्यश्च ७ पाराञ्चिकः ८॥ १९९३ ॥ अथवा संविग्गा सिजातर, सावग तह दंसणे अहाभद्दे । दाणे सड्डी परतित्थिगे य परतित्थिगी चेव ॥ १९९४ ॥ 10 'संविमाः' प्रतीताः १ 'शय्यातरः' प्रतिश्रयदाता २ 'श्रावकः' गृहीताणुव्रतः ३ दर्शनसम्पन्नः-अविरतसम्यग्दृष्टिः ४ 'यथाभद्रकः' शासनबहुमानवान् ५ 'दानश्राद्धिकः' दानरुचिः ६ 'परतीर्थिकः' शाक्यादिपुरुषः ७ 'परतीर्थिकी' शाक्यादिपाषण्डिनी ८ ॥१९९४ ॥ एतेषु परित्यजतो यथाक्रममिदं प्रायश्चित्तम् - चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । 10 छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥ १९९५ ॥ उक्तार्था ॥ १९९५ ॥ अथ क्षेत्रतः प्रायश्चित्तमाह उवस्सय निवेसण साही, गाममज्झे य गामदारे य । उजाणे सीमाए, सीममइक्कामइत्ताणं ॥ १९९६ ॥ चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । 20 छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥ १९९७ ॥ क्षेत्रान्तर सङ्क्रामन्नुपाश्रये ग्लानं परित्यज्य यदि गच्छति तदा चत्वारो लघुकाः । उपाश्रयानिष्काश्य निवेशनं यावदानीय परिहरति चत्वारो गुरुकाः । साहिकायां षण्मासा लघवः । ग्राममध्ये षण्मासा गुरवः । ग्रामद्वारे च्छेदः । उद्याने मूलम् । ग्रामसीमनि परिष्ठापयति अनवस्थाप्यम् । स्वग्रामसीमानमतिकाम्य परित्यजन् पाराञ्चिक इति । यत एवमतो न परित्यजनीयः 25 ॥ १९९६ ॥ १९९७ ॥ कियन्तं पुनः कालमवश्यं प्रतिचरणीयः ? उच्यते छम्मासे आयरिओ, गिलाण परियट्टई पयत्तेणं ।। जाहे न संथरेजा, कुलस्स उ निवेदणं कुजा ॥ १९९८ ॥ येन स ग्लानः प्रत्राजितो यस्य वा उपसम्पदं प्रतिपन्नः स आचार्यः सूत्रार्थपौरुषीप्रदानमपि परिहृत्य प्रयत्नेन षण्मासान् ग्लानं 'परिवर्तयति' प्रतिचरति । यदा षट्खपि मासेषु पूर्णेषु स ग्लानः 30 'न संस्तरेत्' न प्रगुणीभवेत् , यद्वा आचार्य एव स्वयमन्याभिर्गणचिन्ताभिर्न संस्तरेत् ततः 'कुलस्य निवेदनं कुर्यात्' कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः ॥ १९९८ ॥ ततः संवच्छराणि तिनि य, कुलं पि परियई पयत्तेणं ।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400