Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 366
________________ ५७७ भाष्यगाथाः १९७६-८५] प्रथम उद्देशः । इयरे वि भणंतेवं, नियत्तिमो नेह अतरते ॥ १९८० ॥ नागरा ग्रामेयकान् ब्रुवते—'यादृशानि' तिक्त-कटुकादीनि द्रव्याणि ग्लानार्थमिच्छत 'तानि' तादृशानि अस्मान् 'मुक्त्वा' विना न लप्स्यध्वे । 'इतरेऽपि' ग्रामेयका नागरान् एवं भणन्तियूयमस्माभिर्विना दुग्धादीनि न लप्स्यध्वे । ततस्ते द्वयेऽपि परस्परमभिदधति-यद्येवं ततो निवर्तामहे, यूयममुम् 'अतरन्तं' ग्लानं नयत, वयं युष्मदीयं नयाम इति ॥ १९८० ॥ 5 एवं सङ्क्रामणां कृत्वा तत्र च ग्रामे नगरे वा नीत्वा सर्वप्रयत्नेन प्रतिचरणा विधेया । न पुनर्निर्धर्मतयेत्थं चिन्तनीयं भणनीयं वा देवा हुणे पसन्ना, जं मुक्का तस्स णे कयंतस्स ।। सो हु अइतिक्खरोसो, अहिगं वावारणासीलो ॥ १९८१ ॥ तेणेव साइया मो, एयस्स वि जीवियम्मि संदेहो । 10 पउणो वि न एसऽम्हं, ते वि करिजा न व करिजा ॥ १९८२ ॥ _ 'हुः' अवधारणे, नूनं “णे” अस्माकं देवाः प्रसन्नाः यद् मुक्ता वयं तस्मात् कृतान्तात् , गाथायां पञ्चम्यर्थे षष्ठी । इह कृतान्तशब्देन कृतं-निष्पादितं बह्वपि कार्यमन्तं नयतीति व्युत्पत्त्या कृतघ्न उच्यते, यद्वा कृतान्तः-यमस्तत्तुल्यत्वादसावपि कृतान्तः । अत एवाह-स हि 'अतितीक्ष्णरोषः' पुनः पुना रोषणशीलो दीर्घरोषी वेत्यर्थः । 'अधिकम्' अत्यर्थ 'व्यापारणाशील:' 15 कृताकृतेषु कार्येषु भूयो भूयो नियुङ्क्ते । यद्वा तेनैव ग्लानेन 'सादिताः' खेदं प्रापिता वयमतोऽस्य कर्तुं न शक्नुमः । अथवा एतस्यापि जीविते सन्देहस्ततः किं निरर्थकमात्मानं परिक्लेशयामः ?, प्रगुणीभूतोऽपि चैष नास्माकं भविष्यति, तेऽप्यस्मदीयस्य कुर्युर्वा न वा, अतो वयमपि न कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या न तूपेक्षा विधेया ॥१९८१॥ १९८२ ॥ यत आह 20 जो उ उवेहं कुजा, आयरिओ केणई पमादेणं । आरोवणा उ तस्सा, कायव्वा पुत्वनिद्दिट्ठा ॥ १९८३ ॥ 'यस्तु' यः पुनराचार्यः केनापि प्रमादेन प्रमत्तः सन्नुपेक्षां कुर्यात् तस्यारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरव इत्यर्थः ॥ १९८३ ॥ अथवेयमारोपणा उवेहऽप्पत्तिय परितावण महय मुच्छ किच्छ कालगए। चत्तारि छ च लहु-गुरु, छैओ मूलं तह दुगं च ॥ १९८४ ॥ यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः । उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायते ततोऽपि चत्वारो गुरवः । अनागाढपरितापे चतुर्लघु । आगाढपरितापे चतुर्गुरु । महादुःखे षड्लघु । मूर्छायां षड्गुरु । कृच्छ्प्राणे च्छेदः । कृच्छोच्छ्वासे मूलम् । समवहतेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् ॥ १९८४ ॥ उवेहोभासण परितावण महय मुच्छ किच्छ कालगए । चत्तारि छ च लहु-गुरु, छेओ मूलं तह दुगं च ॥ १९८५ ॥ उपेक्षायां स ग्लानः स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः । तस्य तत्र गच्छतः 30

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400