Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः १९७०-७५] प्रथम उद्देशः ।
आदेसन्तरेण वा दुण्ह वि पंचकल्लाणं ति ।। ततो व्यूढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गौ भोजनादिमण्डली प्रविशतः ॥१९७१॥ अथोपसंहरन्नाह
अणुयत्तणा उ एसा, दव्वे विजे य वनिया दुविहा ।
इत्तो चालणदारं, वुच्छं संकामणं चुभओ ॥ १९७२ ॥ ग्लानप्रायोग्यद्रव्यविषया वैद्यविषया चैषा द्विविधाऽनुवर्तना वर्णिता । इत ऊर्दू चालनाद्वारं सङ्क्रामणाद्वारं च 'उभयतः' ग्लानद्वयविषयं वक्ष्ये ॥ १९७२ ॥
विजस्स व दव्यस्स व, अहा इच्छंतें होइ उक्खेवो ।
पंथो य पुव्वदिट्ठो, आरक्खिओं पुव्वभणिओ उ॥ १९७३ ॥ वैद्यस्य वा 'द्रव्यस्य' औषधादिलक्षणस्य वा अर्थाय यदि ग्लान इच्छति ग्रामान्तरं गन्तुं तदा 10 तस्य 'उत्क्षेपः' चालना कर्त्तव्या । यदि रात्रौ गन्तव्यं भवति तदा पन्थाः पूर्वमेव दृष्टः कर्तव्यः । आरक्षिकश्च पूर्वमेव 'वयं रात्रौ ग्लानं गृहीत्वा गमिष्यामः, भवता चौरादिशझ्या न ग्रहीतव्याः' इति भणितः कर्तव्य इति ॥ १९७३ ॥ अथास्या एवं नियुक्तिगाथायाः पूर्वार्द्धं भावयति
चउपाया तेगिच्छा, इह विजा नत्थि न वि य दव्वाइं। 15
अमुगत्थ अस्थि दोन्नि वि, जड़ इच्छसि तत्थ वच्चामो ॥ १९७४ ॥ क्वापि क्षेत्रे वैद्या औषधानि वा नै सन्ति ततो ग्लानं प्रतिचरका ब्रुवीरन्-चिकित्सा चतुप्पादा पूर्वोक्तनीत्या भवति', तत्रेह क्षेत्रे वैद्या न सन्ति नापि च 'द्रव्याणि' औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे वा द्वे अपि विद्येते, अतो यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ॥ १९७४ ॥ ग्लानः प्रतिभणति
किं काहिइ मे विजो, भत्ताइ अकारयं इहं मज्झं ।
तुम्भे वि किलेसेमि य, अमुगत्थ महं हरह खिप्पं ॥ १९७५ ॥ आर्याः ! यदि नाम अत्र वैद्यो भवति ततः किं ममासौ करिष्यति ? 1 उपलक्षणमिदम् , तेन यद्यौषधान्यपि भवेयुस्तान्यपि मे किं करिप्यन्ति ? » यतो भक्तादिकमकारकं ममेह विद्यते, तस्मिंश्चाकारके युष्मानपि मुधैव परिक्लेशयामि । ( यत उक्तम्-
25 भेषजेन विना व्याधिः, पथ्यादेव निवर्तते ।
न तु पथ्यविहीनस्य, भेषजानां शतैरपि ॥ - ततो माममुकत्र ग्रामे नगरे वा क्षिप्रं 'हरत' नयत, येन मे तत्र भक्तादि कारकं स्यात् । एवंब्रुवाणोऽसौ ग्रामान्तरं प्रति चालयितव्यः ॥ १९७५ ॥ चालनायामेव कारणान्तरमाहसाणुप्पगभिक्खट्टा, खीणे दुद्धाइयाण वा अट्ठा।
30 १ एव पूर्वार्दू भा० कां० ॥ २ न भवेयुः ततो भा० ॥ ३°ति, परमिह क्षेत्रे मो० ले० विना ॥ ४° प्यति? । कुतः? इत्याह-भक्ता भा० ॥ ५॥ एतदन्तर्गतः पाठः मो• ले. पुस्तकयोरेव ॥ ६॥ एतदन्तर्गतः पाठः मो० ले० पुस्तकयोरेव ॥
20
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400