Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५७४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकरूपप्रकृते सूत्रम् १ सुवर्ण तन्मयं वा नाणकं भवति, यथा-पूर्वदेशे दीनारः । केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । एतेषामप्युत्पादनं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्तव्यम् । अलब्धेऽनुशिष्ट्यादीनि प्रयोक्तव्यानि । लिङ्गमिति पदं व्याख्यायते-पूजितम्-अर्चितं यल्लिङ्गं तत्र त्रिविधो भेदः कर्त्तव्यः । किमुक्तं भवति ? तस्मिन् देशे यत् त्रयाणां खलिङ्ग-गृहिलिङ्ग-कुलिङ्गानां मध्यात् पूजितं तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्य वा प्रज्ञापयन्ति ॥ १९६९ ॥ द्वितीयपदे द्रविणजातमपि न दद्यात् , कथम् ? इत्याह
बिइयपदे कालगए, देसुट्ठाणे व बोहियादीसु ।
असिवादी असईइ व, ववहार हिरण्णगा समणा ॥ १९७० ॥ द्वितीयपदे वैये ग्लाने वा कालगते सति, देशस्य वा बोधिकादिभयेनोत्थाने उद्वसने, अशि10 वादौ वा सञ्जाते, 'असत्तायां वा' सर्वथैवालाभेऽर्थजातं वैद्यस्य न दद्यात् । व्यवहारे च समुपस्थिते ब्रुवते--अहिरण्यकाः श्रमणा भवन्तीति तावत् सर्वत्रापि सुप्रतीतम् , परं तथाप्येतेनारब्धैरस्माभिस्तदपि द्रविणजातं गवेषयितुमारब्धम् , ततो लोको ब्रवीति-न वर्त्तते शिष्टानां यतिभ्यो हिरण्यादि दातुम् । यत उक्तम्
___ गृहस्थस्यान्नदानेन, वानप्रस्थस्य गोरसात् । 15
यतीनां च हिरण्येन, दाता खर्ग न गच्छति ॥ इति । एवं व्यवहारो लभ्यते ॥ १९७० ॥ अथ कल्याणकपदं व्याख्यानयति
पउणम्मि य पच्छित्तं, दिजइ कल्लाणगं दुवेण्हं पि ।
बूढे पायच्छित्ते, पविसंती मंडलिं दो वि ।। १९७१ ॥ ग्लाने प्रगुणीभूते सति 'द्वयोरपि' ग्लान-प्रतिचरकवर्गयोः 'कल्याणकं' प्रायश्चित्तं दीयते । 20 इहैवमविशेषेणोक्तेऽपि ग्लानस्य पञ्चकल्याणकं प्रतिचरकाणां त्वेककल्याणकं दातव्यम् , आदेशान्तरेण वा द्वयोरपि पञ्चकल्याणकं मन्तव्यम् । स आह च निशीथचूर्णिकृत्
१ यथा पश्चिमदेशे दी मो० ले० ॥ २ °टिप्रभृतीनि प्र° भा० ॥ ३ °यन्ति द्वितीयपदे द्रविणजातमुत्पादयन्ति वैद्यं वा मो० ले० ॥ ४ द्वितीयपदे वैद्यो ग्लानो वा कालगतः, देशो वा उद्वसितः, वोधिकादीनां वा भयमुदपादि, अशिवादिकं वा समजनि, 'असता वा' सर्वथैव न लब्धं ततो न दद्याद् । व्यवहारे भा० ॥ ५ ते । तत्रैवम भा० ॥ ६ एतदन्तर्गतः पाठः त० डे. कां. नास्ति ॥ .
७ मो० ले० विनाऽन्यत्र-कृत्-जाहेगे गिलाणो पन्नत्तो ताहे से पंचकल्लाणगं दिजद, पडियरगाणं एक्ककल्लाणगं, आदेसंतरेण वा दुण्ह वि पंचकल्लाणं ति । ततो व्यूढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गों मण्डलीभोजनादिषु प्रविशतो नान्यथा ॥ १९७१ ॥ गतमनुवतनेति मूलद्वारम् । अथ चालनाद्वारमाह-विजस्स व० गाथा भा०॥ ___ "पउणस्स य० गाथा कंठा । जेहिं वेतावचं कतं तेसिं पाएसु पडितुं 'इच्छामो वेतावच्चं' भणति । अणुय. तण त्ति दारं गतं । इदाणी चालण ति दारं-वेजस्स व० गाधा॥” इति चौँ । ____ "पउणम्मि य पच्छित्तं० गाहा कण्ठ्या । गिलाणस्स पडियरयस्स य पंचकोणगं दिज्जइ । बूढे पंचकल्ला. णए मंडलिं पविसंति । जेहिं वेयावचं कयं तसिं पादे मु पडि 'इच्छामो वेयावच्चं' भणइ ॥ अणुयत्तण ति दारं गयं । इदाणी चालण त्ति दारं, तत्थ गाहा-वेजस्व ० गाहा ॥” इति विशेषचौँ । ___ भा० पुस्तके टीका चूर्णी-विशेषचूर्ण्यनुसारिणीति चूर्णि-विशेषचूर्णीवत् तस्मिन् “अणुयत्तणा उ एसा.” इति १९७२ गाथा नास्ति ॥
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400