Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
५७२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ___ एष एव ग्लानेऽपि मज्जनादिकः ‘गमः' प्रकारो भवति, यथा वैद्यविषय उक्तः । नवरं 'सविशेषः' भक्ति-बहुमानादिविशेषसहितो लिङ्गविवेकेन परिहीनः सर्वोऽपि कर्त्तव्यः ॥ १९६३ ॥ .. अथ ग्लान-वैद्ययोरनुवर्तनाया महार्थत्वं दर्शयन्नाह
को वोच्छिइ गेलन्ने, दुविहं अणुअत्तणं निरवसेसं ।
जह जायइ सो निरुओ, तह कुजा एस संखेवो ॥ १९६४ ॥ ग्लान्ये सति या द्विविधा अनुवर्तना-ग्लानविषया वैद्यविषया च तां 'निरवशेषां' सम्पूर्णां को नाम वक्ष्यति ? बहुवक्तव्यत्वाद् न कोऽपीत्यभिप्रायः । अतो यथाऽसौ ग्लानो नीरुग् जायते तथा कुर्यात् । एपः 'सङ्केपः' सङ्ग्रहः, उपदेशसर्वखमिति यावत् ॥ १९६४ ॥ अथ वैद्यस्य दानं दातव्यं तत्र विधिमाह---
आगंतु पउण जायण, धम्मावण तत्थ कइयदिटुंतो ।
पासादे कूवादी, वत्थुक्कुरुडे तहा ओही ॥ १९६५ ॥ ग्लाने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिणां याचते तदा तस्यानुशिष्टिर्दातव्यायथा न वर्त्तते यतीनां हस्ताद् वेतनकं ग्रहीतुम् , मुधाकृतममीषां बहुफलं भवति, अपि च 'धर्मापणः' धर्मव्यवहरणहट्टोऽयमस्माकम् , अतो यदत्र सम्भवति तदेव ग्रहीतव्यम् ।
ऋयिकदृष्टान्तश्च तत्रोच्यते । यथा
केनचित् ऋयिकेण गान्धिकापणे रूपकान् निक्षिप्य भणितम्-ममैतैः किञ्चिद् भाण्डजातं दद्याः । ततः सोऽन्यदा तत्रापणे मद्य मार्गयितुं लग्नः । वणिजा प्रोक्तः–ममापणे गन्धपण्यमेव व्यवहियते, नास्ति मम मद्यम् , अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माकमपि धर्मापणाद् धर्म
गृह्णातु भवान् , नास्ति द्रविणजातम् ।। 20 इत्युक्ते यदि नोपरमते ततः शैक्षेण प्रव्रजता यद् निकुञ्जादिषु परिष्ठापितं तदानीय दीयते । तस्याभावे यद् उत्सन्नखामिकं क्वापि प्रासादे कूपे वा आदिशब्दाद् निर्धमनादिषु वा निधानं तथा शटितपतितं यद् वास्तु-गृहं तद् उत्कुरुटमिवेति कृत्वा वास्तूत्कुरुटमुच्यते तत्र वा यद् निधानं तद् अवधिज्ञानिन उपलक्षणत्वाद् दशपूर्विप्रभृतीनां वा पार्थे पृष्ट्वा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् ॥ १९६५ ॥ वास्तव्यवैद्यस्य दानविधिमाह
बत्थव्य पउण जायण, धम्मादाणं पुणो अणिच्छंते ।
स चेव होइ जयणा, रहिए पासायमाईया ॥ १९६६ ॥ प्रगुणीभूते ग्लाने वास्तव्यवैद्योऽपि यदि याचनं कुरुते ततस्तस्यापि धर्म एवादानं-द्रव्यं तद् दातव्यम् । “पुणो अणिच्छंते" ति 'पुनः' भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति
१ इत आरभ्य “विजस्म व दव्यस्य व." इति ६९.७३ गाथायावद्वर्त्तिन्यो गाथाः चूर्णौ एतत्क्रमेण वर्तन्ते-आगंतु पउण. गाथा १९६५। उवहिम्मि पडग० गाथा १९६७ । कवडुगमादी गाथा १९६९ । वत्थव्य पउण० गाथा १९६६ । वितियपदे. माथा १९६८ । बितियपदे, गाथा १९७० । पउणम्मि य. गाथा १९७१ । विचस्व व दचस्स० गाथा १९७३ । विशेपचूर्गों पुनः टीकानुसारी गाथाक्रमो वर्तते ॥ २ यदा भृति या भा० ॥ ३ तदा मायने-'पर्यापणा' त रे० कां० ।।
Loading... Page Navigation 1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400