Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः १९५६-६३] प्रथम उद्देशः ।
५७१ चड्डग सराव कंसिय, तंबक रयए सुवन्न मणिसेले ।
भोत्तुं स एव धोवइ, अणिच्छि किढि खुड्ड वसभा वा ॥ १९५९ ॥ 'चड्डकं' कमढकं तत्रासौ भोजनं कार्यते । अथ तत्र नेच्छति भोक्तुं ततः शरावे । तत्रानिच्छति कांस्यभाजने ताम्रभाजने वा । तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमये वा भाजने भोजयितव्यः । भुक्त्वा चासौ स्वयमेव तद् भाजनं धावति । अथ नेच्छति धावितुं ततः । 'किढी' स्थविरश्राविका सा प्रक्षालयति । तस्या अभाधे क्षुल्लकाः । क्षुल्लकाणामभावे वृषभाः ॥ १९५९ ॥ शिष्यः पृच्छति-कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति ? किं निमित्तं वा वैद्यस्य मज्जनादिकमियत् परिकर्म क्रियते ? उच्यते
पूयाईणि वि मग्गइ, जह विजो आउरस्स भोगट्ठी ।
तह विजे पडिकम्मं, करिति वसभा वि मुक्खट्टा ॥ १९६०॥ 10 यथा वैद्यः 'भोगार्थी' भोगाङ्गद्रव्याभिलाषी 'आतुरस्य रोगिणः 'पूयादीन्यपि' पूर्व-पकरक्तं तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि 'मार्गयति' शोधयति तथा वृषभा अपि मोक्षार्थ वैद्यस्य सर्वमपि प्रतिकर्म' मज्जनादिकं कुर्वन्ति ॥ १९६० ॥ यस्तु न कुर्यात् तस्य प्रायश्चित्तमाहतेइच्छियस्स इच्छाणुलोमगं जो न कुज सइ लामे ।
16 अस्संजमस्स भीतो, अलस पमादी व गुरुगा से ॥ १९६१ ॥ चिकित्सया चरति जीवति वा चैकित्सिकः-वैद्यस्तस्य या मज्जनादाविच्छा तस्याः अनुलोमम्अनुकूलं प्रतिकर्म 'सति लाभे' लाभसम्भवे "अस्संजमस्स भीउ' त्ति पञ्चम्यर्थे षष्ठी 'असंयमाद्' असंयतवैयावृत्त्यकरणलक्षणाद् भीतोऽलसः प्रमादी वा यो न कुर्यात् तस्य चत्वारो गुरुकाः ॥ १९६१ ॥ अथ ग्लान-वैद्ययोर्वैयावृत्त्यकारणान्युपदर्शयति
लोगविरुद्धं दुप्परिचओ उ कयपडिकिई जिणाणा य ।
अतरंतकारणेते, तदट्ठ ते चेव विजम्मि ॥ १९६२ ॥ ग्लानस्य यदि वैयावृत्त्यं न क्रियते ततो लोकविरुद्धं भवति, लोको ब्रूयात्---धिगमीषां धर्म यत्रैवं मान्द्यसम्भवेऽपीदृशमनाथत्वमिति । तथा परस्परमेकप्रवचनप्रतिपत्त्यादिना यः कोऽपि लोकोत्तरिकः सम्बन्धः सः 'दुप्परित्यजः' दुप्परिहर इति ग्लानस्य वैयावृत्त्यं कार्यम् । कृतप्रति-25 कृतिश्चैवं कृता भवति', यत् तेन ग्लानेन पूर्वं हृष्टेन सता यदात्मन उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः । 'जिनानां' तीर्थकृतां या 'आज्ञा' 'अग्लान्या ग्लानस्य वैयावृत्त्यं कुर्यात्' इत्यादिलक्षणा सा कृता भवति । एतानि अँतरन्तः-ग्लानस्तस्य वैयावृत्त्ये कारणानि । 'तदर्थ ग्लानार्थ यद् वैद्यस्य वैयावृत्त्यकरणं तत्रापि 'तान्येव' लोकविरुद्धपरिहारादीनि कारणानि द्रष्टव्यानि ॥ १९६२ ॥ अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाह
30 एसेव गिलाणम्मि वि, गमो उ खलु होइ मजणाईओ।
सविसेसो कायव्यो, लिंगविवेगेण परिहीणो ॥ १९६३ ॥ १°द अपराण्यप्यशुमा० ॥२°ति, तेनापि ग्ला भा० ॥ ३ अतरतः-ग्लानस्य वै भा०॥
20
Loading... Page Navigation 1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400