Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 362
________________ माप्यगाथाः १९६४-६९ । प्रथम उद्दशः । ५७३. तदा पश्चात्कृतादिभिर्गृहस्सै रहिते सैव प्रासादादिका यतना कर्तव्या या अनन्तरगाथायामभिहिता ॥ १९६६ ॥ द्वयोरप्यागन्तुक-वास्तव्यवैद्ययोरुपधिं याचतोविधिमाह उवाहेम्मि पडगसाडग, संवरणं वा वि अत्थुरणगं वा । दुगभेदादाहिंडणंऽणुसहि परलिंग हंसाई ।। १९६७ ॥ 'उपधौ' उपकरणे 'पटशाटकः' परिधानं 'संवरणं' प्रच्छदपटः 'आस्तरण' प्रस्तरणकं तूली 5 वा यद्येतानि मार्गयति ततस्तथैव धर्मापणदृष्टान्तः क्रियते । अथ नोपरमते ततो द्विक–साधुयुगं तल्लक्षणो यो भेदः-प्रकारस्तेन आदिशब्दाद् वृन्देन वा हिण्डित्वा पटशाटकादिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति । अथ सर्वथैव न प्राप्यते ततोऽनुशिष्टि-धर्मकथादीनि प्रयोक्तव्यानि । तथाऽप्यनुपरतरय परलिङ्गं कृत्वा हंसादिप्रयोगेणोत्पाद्य प्रयच्छन्ति ॥ १९६७ ॥ द्वितीयपदे न दद्यादपि, यत आह 10 बिइयपदे कालगए, देसुट्ठाणे व बोहिगाईसु । असिवाई असईइ व, ववहारऽपमाण अदसाई ॥ १९६८ ॥ "द्वितीयपदे वैद्य ग्लाने वा कालगते सति वस्त्रादिकं न दद्यादपि । यद्वा बोधिकाः-म्लेच्छास्तेषाम् आदिशब्दात् परचक्रस्य वा भयेन 'देशस्योत्थाने' उद्वसीभवने । अशिवे वा आदिग्रहणाद् दुर्भिक्षे राजद्विष्टे वा सञ्जाते सांते । 'असति वा' सर्वथैव वस्त्राणामलाभे व्यवहारः क्रियते, 15 व्यवहारेण च निर्जितस्य न प्रयच्छन्ति, व्यवहारेण वा कारणिकैर्दाप्यमानाः प्रमाणहीनानि 'अदशाकानि' वस्त्राणि दर्शयन्ति-अस्माकमीदृशान्येव स्वाधीनानि अन्यानि न सन्ति ॥१९६८॥ अथ द्रविणजातं मार्गयति वैद्ये विधिमाह कवड्डगमादी नंवे. रुप्पे पीते तहेव केवडिए । हिंडण अणुसट्ठादी, पूइयलिंगे तिविह भेदो ॥ १९६९.॥ 20 . कपर्दकादयो मार्गयित्वा तस्य दीयन्ते । ताम्रमयं वा नाणकं यद् व्यवहियते, यथादक्षिणापथे काकिणी । रूपमयं वा नाणकं भवति, यथा-भिल्लमाले द्रम्मः । पीतं नाम १°ण, अणुसट्टाई वि परलिंगे भा० ॥ २ त० डे० कां० तां० विनाऽन्यत्र-ग हिंसाई मो. ले०॥ ३ 'पटकः' प्रावरणं 'शाटकः' परि भा० । पडगसाडगं 'संवरणं' सुंदरं पाउरणं 'अत्थुरणं' पत्थरणं वा मग्गंते तहेव धम्मावणदिटुंतो ।" इति विशेषचूर्णौ ॥ ४°ष्टिातव्या । तथाप्यनुप त. डे. कां०॥ ५ त्वा हिंसा भा० मो० ले. । “अलंभे परलिंगेण वा गिहत्थलिंगेण वा हंसादि. विभासा।” इति चूर्णी विशेषचूर्णौ च । “असति परिलिंगेण वा गिहिलिंगेण वा संघायादिविभासा।" इति चूर्णिप्रत्यन्तरे पाठः ॥ ६°दपि, कथम् ? इति चेद् उच्यते-भा० ॥ ७ द्वितीयपदे स वैद्यो ग्लानो वा कालगतः, देशस्य वा उत्थाने-उद्वसीभवने योधिकाः-म्लेच्छास्तद्भयेन वा दिशोदिशं पलायिताः, आदिशब्दात् परचक्रादिभयपरिग्रहः, अशिवं वा तत्र जातम् , आदिशब्दाद् दुर्भिक्षं राजद्विष्टं वा समजनि, 'असति वा' सर्वथा अलब्धे व्यवहारः क्रियते भा० । "विइयपदे 'कालगए' वेजो कालगओ गिलाणो वा, देसो वा उठ्ठिओ बोहियादिभएणं, बोहिया-मेच्छा, असिवं वा जायं, आदिग्गहणेणं दुभिक्खं रायदुटुं वा, अलब्भमाणे यवहारं करेंति।" चूर्णी विशेपचूर्णौ च ।।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400