Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५६९
भाष्यगाथाः १९५०-५५] प्रथम उद्देशः । पृथक् तदर्थ ग्राह्यम् । अथ शीतलमिति कृत्वाऽसौ तद् नेच्छति तदा “तवण" त्ति तदेव (ग्रन्थाग्रम्-२५०० । सर्वग्रन्थानम्-१४७२०) गृहीत्वा यतनया तापयितव्यम् । एवमप्यनिच्छति अलभ्यमाने वा 'इयं वक्ष्यमाणलक्षणा यतना भवति ॥ १९५३ ॥ तामेवाह
तिगसंवच्छर तिग दुग, एगमणेगे य जोणिघाए अ।
__संसट्ठमसंसढे, फासुयमप्फासुए जयणा ॥ १९५४ ॥ । येषां शालि-व्रीहिप्रभृतीनां धान्यानां संवत्सरत्रयादूर्द्धमागमे विध्वस्तयोनिकत्वमुक्तं तेषां सम्बन्धिनो ये त्रिवार्षिकास्तन्दुलास्ते "तिग दुग एग"न्ति प्रथमतस्त्रिच्छटिता ग्रहीतव्याः, तदभावे द्विच्छटिताः, तेषामलाभे एकच्छटिता अपि । अथ त्रिवार्षिका न प्राप्यन्ते ततो द्विवार्षिकाः, तेषामलाभे एकवार्षिका अपि व्युत्क्रान्तयोनिकाः सन्तस्त्रियेकच्छटिताः क्रमेणं ग्राह्याः । 'अणेगे य" त्ति येषां धान्यानाम् 'अनेकानि' वर्षत्रयाद् बहुतराणि वर्षाणि स्थितिः प्रतिपा- 10 दिता, यथा-तिल-मुद्ग-माषादीनां पञ्च वर्षाणि अतसी-कङ्गु-कोद्रवप्रभृतीनां तु सप्त वर्षाणात्यादि, तेषामपि तन्दुलाः पञ्चवार्षिकाः सप्तवार्षिका वा त्रियेकच्छटिताः क्रमेण ग्राह्याः । अत्रापि वर्षपरिहाणिव्युत्क्रान्तयोनिकत्वं च तथैव द्रष्टव्यम् । इह च येषां यावती स्थितिरुक्ता ते तावती स्थितिं प्राप्ताः सन्तो नियमाद् व्युत्क्रान्तयोनिकाः, ये त्वद्यापि न परिपूर्णां स्थितिं प्राप्नुवन्ति ते व्युत्क्रान्तयोनिका अव्युत्क्रान्तयोनिका वा भवेयुरिति । “जोणिघाए अ" ति व्युत्क्रान्तयोनिका-15 नामभावेऽव्युत्क्रान्तयोनिका अपि ये 'योनिघातेन' जीवोत्पत्तिस्थानविध्वंसनेन गृहिभिः साध्वर्थमचित्तीकृतास्तेऽप्येवमेव वैद्यार्थं ग्रहीतव्याः। तथा पानकं पुनरिदं तस्य दातव्यम् – “संसट्ट' इत्यादि, दध्यादिभाजनधावनं संसृष्टपानकम् , उष्णोदकं तन्दुलधावनादि वा असंसृष्टपानकम् , उभयमपि प्रथमतः प्राशुकं तदभावेऽप्राशुकमपि यतनया यत् त्रसविरहितं तत् तदर्थं ग्रहीतव्यम् ॥१९५४॥ अथैनामेव नियुक्तिगाथां भावयति
वकंतजोणितिच्छडदुएक्कछडणे वि होइ एस गमो।
एमेव जोणिधाए, तिगाइ इतरेण रहिए वा ॥ १९५५ ॥ त्रिवार्षिकादयो ये व्युत्क्रान्तयोनिकास्ते त्रिच्छटिता ग्राह्याः । तेषामभावे येकच्छटितानामपि 'एष एव गमः' यत्तेऽपि व्युत्क्रान्तयोनिका गृह्यन्ते । एवमेव च योनिघातेऽपि साध्वर्थ कृते "तिगाइ" त्ति त्रिद्ध्येकच्छटिताः क्रमेण ग्रहीतव्याः। तेषामभावे त्रिवार्षिकादयो यथाक्रम कण्डाप-25 नीयाः। अथ नास्ति कोऽपि कण्डयिता ततः 'इतरेण' अव्यक्तलिङ्गेन 'रहिते वा' सागारिकवर्जिते प्रदेशे खयमेव कण्डयति । यद्वा “रहिए" ति पश्चात्कृतादिभिर्गृहस्थै रहिते एषा प्रोगुक्ता वक्ष्यमाणा चा» यतना कर्तव्या, < यंत्र तु पश्चात्कृतादयो भावितगृहस्थाः प्राप्यन्ते तत्र सर्वमपि वैद्यस्य समाधानं त एवोत्पादयन्तीति भावः ॥ १९५५ ॥
ते च तन्दुलाः कथमुपस्कर्तव्याः ? इत्याह१°ण ग्रहीतव्याः । “अ° भा० ॥ २°णिस्तथैव द्रष्टव्या । अत्र च येषां भा० ॥ ३°ति कृत्वा द्विवार्षिकादिषु व्युत्क्रान्तयोनिकत्वविशेषणं कृतमिति । "जो भा० ॥ ४ गृह्यन्ते । तथा त० डे० कां०॥ ५-६ एतदन्तर्गतः पाटः मो, ले० विना न ॥
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400