________________
अनुवर्त्तना
द्वारम्
.5
अंतो बहिं न लब्भइ, संथारग महय मुच्छ किच्छ कालगए । चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगं च ॥ अतिचमढिते क्षेत्रेऽन्तर्वा बहिर्वा संस्तारको न लभ्यते ततो चतुर्लघुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम् || १८९८ ॥
अत्र परितापनापदं समुद्धातपदं च गाथायां साक्षान्नोक्तम्, अतो मा भूद् मुग्धमतिविनेयवर्गस्य व्यामोह इति कृत्वा साक्षात् तदभिधानार्थमिमां गाथामाह
परिताव महादुक्खे, मुच्छामुच्छे य किच्छपाणगते । किच्छुस्सा से य तहा, समुघाए चेव कालगते ।। १८९९ ॥ गतार्था ॥ १८९९ ॥ उक्तं लुब्धद्वारम् । अथानुवर्त्तनाद्वारमाहअणुयत्तणा गिलाणे, दव्वट्ठा खलु तहेव विजट्ठा । असतीइ अन्नओ वा, आणेउं दोहि वी कुजा ।। १९०० ॥
15
ग्लानप्रायोग्यं यद् भक्त-पानादिकं द्रव्यं स एवार्थः - प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिग्लनस्यानुवर्त्तना कर्त्तव्या । " तहेव विज्जट्टे "ति तथैव वैद्यस्यार्थमुत्पादयद्भिर्लानस्यानुवर्त्तना विधेया । यदि खग्रामे द्रव्य-वैद्ययोरभावस्ततोऽन्यग्रामादपि द्रव्य - वैद्यावानीय द्वाभ्यामप्यनुवर्त्तनां कुर्यात् || १९०० ॥ अथैनामेव गाथां व्याचिख्यासुराह -
जायंते उ अपत्थं, भांति जायामों तं न लब्भइ णे ।
10
सनिर्युक्ति-लघुभाप्यवृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
आगाढपरितापनायां चतुर्गुरु । दुःखादुःखे षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते अनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। १८९७ ॥ एवं तावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते—
20
५५४
30
विट्टा अकाले, जा वेल न बेंति उ न देमो ॥। १९०१ ॥
ग्लानो यद्यपथ्यं द्रव्यं याचते ततः साधवो भणन्ति -- वयं याचामः परं किं कुर्महे ? तद् भवतामभिप्रेतं भूयोभूयः पर्यटद्भिरपि न लभ्यते "णे" अस्माभिः ; इत्थं भणद्भिर्लानोऽनुवर्त्तितो भवति । यद्वा ग्लानस्याग्रतः पात्रकाण्युास प्रतिश्रयान्निर्गत्यापान्तरालपथाद् 'विनिवर्तनां' प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं ब्रुवते - वयं गता अभूम परं न लब्धम् ; अकाले वा 25 गत्वा याचन्ते येन न लभ्यते । अकाले च याचमानं ग्लानं ब्रुवते - यावद् वेला भवति तावत् प्रतीक्षख, ततो वयमानीय दास्याम इति, न पुनर्बुवते — न दद्मो वयमिति ॥ १९०१ ॥ अथ क्षेत्रतो ग्लानस्यानुवर्त्तनामाह -
१८९८ ॥ ग्लानस्याना गाढपरितापनादिषु
तत्थेव अन्नगामे, वुत्थंतर संथरंत जयणाए ।
असंथरणेसण मादी, छन्नं कडजोगि गीयत्थे ॥। १९०२ ॥
प्रथमतस्तत्रैव ग्रामे ग्लानप्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततः " वुत्थंतर" ति 'अन्तरा' अपान्तरालग्रामे उषित्वा द्वितीये दिने आनयन्ति । अथैवमप्यसंस्तरणं भवति ततः “संथरंत जयणाए " त्ति अकारप्रश्लेषादसंस्तरतो
१ परं तद् भा० ॥