________________
भाष्यगाथाः १८९०-९७ ]
प्रथम उद्देशः ।
५५३
उत्कृष्टद्रव्यलोभेन क्षेत्रमुद्वेजयतो लुब्धस्य क्षेत्राभ्यन्तरतो ग्लानप्रायोग्येऽलभ्यमाने चत्वारो मासा उद्धाताः । क्षेत्रस्य बहिरलभ्यमाने त एव चत्वारो मासाः 'अनुद्धाताः' गुरवः । अत्र च ग्लानप्रायोग्यस्य द्रव्यस्यालाभे 'प्रसजना' प्रायश्चित्तस्य वृद्धिः प्राप्नोति ॥ १८९३ ॥
कथम् ? इत्याह
खेत्तवहि अद्धजोअण, वुड्डी दुगुणेण जाव बत्तीसा । चउगुरुगादी चरिमं, खेत्ते काले इमं होइ ।। १८९४ ॥
क्षेत्राद् बहिरर्द्धयोजनं गत्वा ततो यदि ग्लानप्रायोग्यं द्रव्यमानयति तदा चतुर्गुरव एव । योजनादानयति षड् लघवः । योजनद्वयादानयति षड् गुरवः | योजनचतुष्टयादानयति च्छेदः । योजनाष्टकादानयति मूलम् । योजनषोडशकादानयति अनवस्थाप्यम् । द्वात्रिंशद् योजनानि गत्वा ग्लानप्रायोग्यमानयति पाराञ्चिकम् । अत एवाह — क्षेत्रबहिरर्द्धयोजनादारभ्य द्विगुणेन परिमाणेन 10 क्षेत्रस्य वृद्धिस्तावत् कर्त्तव्या यावद् द्वात्रिंशद् योजनानि । एषु च चतुर्गुरुकादिकं 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तम् । इत्थं क्षेत्रविषयं प्रायश्चित्तमुक्तम् । 'काले' कालविषयम् ' इदं' बक्ष्यमाणं भवति ॥ १८९४ ॥ तत्र तावत् प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाह
अंतो बहिं न लब्भइ, ठवणा फासुग महय मुच्छ किच्छ कालगए । चत्तारि छ च लहु-गुरु, छेदो मूलं तह दुगं च ।। १८९५ ॥
क्षेत्रस्यान्तर्वा बहिर्वा ग्लानप्रायोभ्यं न लभ्यत इति कृत्वा प्राशुकस्य 'स्थापनां' परिवासनां करोति चतुर्लघु । तेन परिवासितेन भक्तेन ग्लानो यद्यनागाढं परिताप्यते ततश्चतुर्गुरुम् । महतीं दुःखासिकामाप्नोति षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते—मारणान्तिकसमुद्धातं कुर्वाणे ग्लानेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् । ॥ १८९५ ॥ अथ कालनिष्पन्नमाह
20
पढमं राइठविते, गुरुगा बिइयादिसत्तहिं चरिमं । परितावणाइ भावे, अष्पत्तिय- कूवणाईया ।। १८९६ ॥
प्रथमां रात्रिं परिवासयतश्चतुर्गुरुकाः । द्वितीयां रात्रिमादौ कृत्वा सप्तभी रात्रिभिश्वरमम् । तद्यथा — द्वितीयां रेजनीं परिवासयति षड् लघवः, तृतीयस्यां षड् गुरवः, चतुर्थ्या छेदः, पञ्चम्यां
-
5
अंतो बहिं न लब्भह, परितावण महय मुच्छ किच्छ कालगए । चारि छ च लहु-गुरु, छेदो मूलं तह दुगं च ॥ १८९७ ॥ क्षेत्रस्यान्तर्बहिर्वा न लभ्यते इति कृत्वा ग्लानस्यानागाढा परितापना भवति चतुर्लघु । १ रात्रिं परि° भा० ॥
15
मूलम्, षष्ठ्यामनवस्थाप्यम् सप्तम्यां पाराञ्चिकम् । अथ भावनिष्पन्नमाह - " परितावणाई " 25 इत्यादि पश्चार्द्धम् । परितापनादि भावनिष्पन्नं मन्तव्यम् । तथा स परितापितः सन्नप्रीतिकं करोति चतुर्लघु, कूजनं - सशब्दाकन्दनम्, आदिग्रहणाद् 'अनाथोऽहम् न किमप्यमी मह्यं प्रयच्छन्ति' इत्येवमुड्डाहं कुर्यात् ततश्चतुर्गुरुकम् ॥ १८९६ ॥
"
अथ परितापनादिपदं व्याख्यानयति-
30