Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 349
________________ ५६० सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ लोकस्तं तथानीयमानं दृष्ट्वा पृच्छति — किमेष मृतो यदेवं नीयते ? । “सुण्णे" ति स ग्लानो नीयमानोऽपान्तरालेऽपद्राणस्ततो वैद्येन यावद् मुखमुद्घाटितं तावत् 'शून्यं' जीवरहितं शवं तिष्ठतीति विज्ञाय ब्रूयात् — किं मदीयं गृहं श्मशानकुटी यदेवं मृतमानयत ? । ततः स वैद्यः 'शबस्य स्पृष्टोऽहम्' इति कृत्वा सचेलः स्वायात्, फलहकाभ्यन्तरे वा छगणपानीयं दापयेत्, ततो ननु 5 सैव प्राभृतिका समधिकतरा भवेत् । उपाश्रये पुनः प्राशुकपानकादिना सा क्रियेत ततो न काचिद् विराधना भवतीति ॥ १९९८ ॥ गतं नोदकपृच्छाद्वारम् । अथ गमनद्वारमाहउग्गह-धारणकुसले, दक्खे परिणामए य पियधम्मे । कालन्नू देसन्नू, तस्साणुमए अ पेसिज्जा ।। १९१९ ॥ वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते न च चिरादपि विस्मारयन्ति तेऽवग्रह - धार10णाकुशलास्तान् तथा 'दक्षान्' शीघ्रकारिणः 'परिणामकान् ' यथास्थानमपवादपदपरिणमनशीलान् ‘प्रियधर्मणः' धर्मश्रद्धालून् 'कालज्ञान' वैद्यान्ति के प्रविशतां यः कालः - प्रस्तावस्तद्वेदिनः 'देशज्ञान' यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्तमप्रशस्तं वा ये जानते तान् तथा 'तस्य' ग्लानस्य वैद्यस्य वा येऽनुमताः- अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ॥ १९१९ ॥ 15 अगुणविपमुक्के, पेर्सितस्स चउरो अणुग्धाया । " यथेहि यगमणं, गुरुगा य इमेहिं ठाणेहिं ॥। १९२० ॥ एते - अवग्रह-धारणाकुशलत्वादयो ये गुणास्तैर्विप्रमुक्तान् प्रेषयत आचार्यस्य चत्वारोऽनुद्धाताः प्रायश्चित्तम् । गीतार्थैश्च तत्र गमनं कर्त्तव्यम् । चतुर्गुरुकाश्च प्रायश्चित्तम् 'एभिः ' वक्ष्यमाणैः स्थानैः क्रियमाणैर्मन्तव्यम् || १९२० ॥ तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाहएक्कग दुगं चउकं, दंडो दूया तहेव नीहारी । 20 food नीले मइले, चोल रय निसिज मुहपत्ती ॥। १९२१ ॥ यद्येकः साधुर्वैद्यसमीपे प्रेष्यते ततः स वैद्यः 'यमदण्डोऽयमागतः' इति दुर्निमित्तं गृह्णीयात्, अथ द्वौ प्रेप्येते ततः 'यमदूतावेतौ' इति मन्येत, अथ चत्वारः प्रेप्यन्ते ततः 'नीहारिणः ' शस्य स्कन्धदायिनोऽमी इति मिनुयात्, एतावतां च प्रेषणे चतुर्गुरुकम् । उपकरणद्वारे25 यदि कृष्णं नीलं मलिनं वा उपकरणं प्रावृण्वन्ति तदा चतुर्गुरु । उपकरणं चेह चोलपट्टको रजोहरणं निषद्याद्वयोपेतं मुखवस्त्रिका उपलक्षणत्वादौर्णिक - सौत्रिकौ च कल्पाविति मन्तव्यम् । ततः शुद्धं श्वेतं चोपकरणं ग्रहीतव्यम् ॥ १९२१ ॥ अथ शकुनद्वारमाह 30 अत्रैव व्यतिरेके प्रायश्चित्तमाह मइल कुचेले अब्भंगियल्लए साण खुज वडभे य । कासायवत्थ उद्धूलिया य कजं न साहंति ।। १९२२ ॥ नंदीतूरं पुण्णस्स, दंसणं संख - पडहस हो य । भिंगार छत्त चामर, एवमादी पसत्थाई ॥। १९२३ ॥ अनयोर्व्याख्या प्राग्वत् ( गा० १५४७ - ५० ) ॥ १९२२ ॥ १९२३ ॥ १ शुकेन पानीयादिना भा० ॥ २ मनु' त० दे० ॥

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400