________________
५६०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
लोकस्तं तथानीयमानं दृष्ट्वा पृच्छति — किमेष मृतो यदेवं नीयते ? । “सुण्णे" ति स ग्लानो नीयमानोऽपान्तरालेऽपद्राणस्ततो वैद्येन यावद् मुखमुद्घाटितं तावत् 'शून्यं' जीवरहितं शवं तिष्ठतीति विज्ञाय ब्रूयात् — किं मदीयं गृहं श्मशानकुटी यदेवं मृतमानयत ? । ततः स वैद्यः 'शबस्य स्पृष्टोऽहम्' इति कृत्वा सचेलः स्वायात्, फलहकाभ्यन्तरे वा छगणपानीयं दापयेत्, ततो ननु 5 सैव प्राभृतिका समधिकतरा भवेत् । उपाश्रये पुनः प्राशुकपानकादिना सा क्रियेत ततो न काचिद् विराधना भवतीति ॥ १९९८ ॥ गतं नोदकपृच्छाद्वारम् । अथ गमनद्वारमाहउग्गह-धारणकुसले, दक्खे परिणामए य पियधम्मे ।
कालन्नू देसन्नू, तस्साणुमए अ पेसिज्जा ।। १९१९ ॥
वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते न च चिरादपि विस्मारयन्ति तेऽवग्रह - धार10णाकुशलास्तान् तथा 'दक्षान्' शीघ्रकारिणः 'परिणामकान् ' यथास्थानमपवादपदपरिणमनशीलान् ‘प्रियधर्मणः' धर्मश्रद्धालून् 'कालज्ञान' वैद्यान्ति के प्रविशतां यः कालः - प्रस्तावस्तद्वेदिनः 'देशज्ञान' यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्तमप्रशस्तं वा ये जानते तान् तथा 'तस्य' ग्लानस्य वैद्यस्य वा येऽनुमताः- अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ॥ १९१९ ॥
15
अगुणविपमुक्के, पेर्सितस्स चउरो अणुग्धाया ।
"
यथेहि यगमणं, गुरुगा य इमेहिं ठाणेहिं ॥। १९२० ॥
एते - अवग्रह-धारणाकुशलत्वादयो ये गुणास्तैर्विप्रमुक्तान् प्रेषयत आचार्यस्य चत्वारोऽनुद्धाताः प्रायश्चित्तम् । गीतार्थैश्च तत्र गमनं कर्त्तव्यम् । चतुर्गुरुकाश्च प्रायश्चित्तम् 'एभिः ' वक्ष्यमाणैः स्थानैः क्रियमाणैर्मन्तव्यम् || १९२० ॥ तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाहएक्कग दुगं चउकं, दंडो दूया तहेव नीहारी ।
20
food नीले मइले, चोल रय निसिज मुहपत्ती ॥। १९२१ ॥
यद्येकः साधुर्वैद्यसमीपे प्रेष्यते ततः स वैद्यः 'यमदण्डोऽयमागतः' इति दुर्निमित्तं गृह्णीयात्, अथ द्वौ प्रेप्येते ततः 'यमदूतावेतौ' इति मन्येत, अथ चत्वारः प्रेप्यन्ते ततः 'नीहारिणः ' शस्य स्कन्धदायिनोऽमी इति मिनुयात्, एतावतां च प्रेषणे चतुर्गुरुकम् । उपकरणद्वारे25 यदि कृष्णं नीलं मलिनं वा उपकरणं प्रावृण्वन्ति तदा चतुर्गुरु । उपकरणं चेह चोलपट्टको रजोहरणं निषद्याद्वयोपेतं मुखवस्त्रिका उपलक्षणत्वादौर्णिक - सौत्रिकौ च कल्पाविति मन्तव्यम् । ततः शुद्धं श्वेतं चोपकरणं ग्रहीतव्यम् ॥ १९२१ ॥ अथ शकुनद्वारमाह
30
अत्रैव व्यतिरेके प्रायश्चित्तमाह
मइल कुचेले अब्भंगियल्लए साण खुज वडभे य । कासायवत्थ उद्धूलिया य कजं न साहंति ।। १९२२ ॥ नंदीतूरं पुण्णस्स, दंसणं संख - पडहस हो य । भिंगार छत्त चामर, एवमादी पसत्थाई ॥। १९२३ ॥ अनयोर्व्याख्या प्राग्वत् ( गा० १५४७ - ५० ) ॥ १९२२ ॥ १९२३ ॥
१ शुकेन पानीयादिना भा० ॥
२ मनु' त० दे० ॥