________________
भाष्यगाथाः १९१९-२७] प्रथम उद्देशः ।
५६१ आवडणमाइएसुं, चउरो मासा हवंतऽणुग्घाया ।
एवं ता वचंते, पत्ते य इमे भवे दोसा ॥ १९२४॥ 'आपतनं' द्वारादौ शिरसो घट्टनम् , आदिशब्दात् प्रपतनं प्रस्खलनं वा सञ्जातम् , अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, 'कुत्र वा व्रजसि ?' इत्यादि भणितः, गच्छतामेव वा केनापि क्षुतम् , एवमादिप्वपशकुनेषु जातेषु यदि गच्छति तदा चत्वारो मासा अनुद्धाता 5 भवन्ति । एवं तावद् व्रजतो मन्तव्यम् । अथ वैद्यगृहं प्राप्तस्तत इमे दोषाः परिहर्त्तव्या भवन्ति ॥ १९२४ ॥ तानेव प्रतिपादयन् व्यापारद्वारमाह
साड-ऽन्भंगण-उचलण-लोय-छारु-कुरुडे य छिंद-भिंदंतो।
सुहआसण रोगविहिं, उवएसो वा वि आगमणं ॥ १९२५॥ एकशाटकपरिधानो यदा वैद्यो भवति तदा न प्रष्टव्यः । एवं तैलादिना अभ्यङ्गनं कल्क-10 लोधादिना वा उद्वर्त्तनं लोचकर्म वा-कूर्चमुण्डनादिलक्षणं कारयन् , क्षारस्य-भस्मन उत्कुरुटकस्यकचवरपुञ्जकस्य उपलक्षणत्वाद् बुसादीनां वा समीपे स्थितः, कोष्ठादिकं वा रप्फकादिना वा दूषितं कस्याप्यङ्गं छिन्दानः, घटम् अलावुकं वा भिन्दानः, शिराया वा भेदं कुर्वाणो न प्रच्छनीयः, अथ ग्लानस्यापि किञ्चित् छेत्तव्यं भेत्तव्यं ततश्छेदन-भेदनयोरपि प्रष्टव्यः । अथासौ शुभासने उपविष्टः 'रोगविधि' वैद्यशास्त्रपुस्तकं प्रसन्नमुखः प्रलोकयति, अथवा रोगविधिः-चिकित्सा 15 तां कस्यापि प्रयुञ्जान आस्ते ततो धर्मलाभयित्वा प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं वा दद्याद् ग्लानसमीपे वा आगमनं कुर्यात् ॥ १९२५॥ अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयति
पच्छाकडे य सन्नी, देसणहाभद्द दाणसड्डे य ।
मिच्छद्दिट्टि संबंधिए अ परतित्थिए चेव ॥ १९२६ ॥ 'पश्चात्कृतः' चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, 'संज्ञी' गृहीताणुव्रतः, "दंसण" ति 20 दर्शनसम्पन्नोऽविरतसम्यग्दृष्टिः, 'यथाभद्रकः' सम्यक्त्वरहितः परं सर्वज्ञशासने साधुषु च बहुमानवान् , 'दानश्राद्धः' दानरुचिः, 'मिथ्यादृष्टिः' शाक्यादिशासनस्थः, 'सम्बन्धी' ग्लानस्यैव खजनः, 'परतीर्थिकः' सरजस्क-परिव्राजकादिः परं भद्रकः । एतेषां सङ्केतः क्रियते, यथावैद्यस्य पार्श्वे वयं गच्छामः, भवद्भिस्तत्र सन्निहितैर्भवितव्यम् , यदसौ ब्रूयात् तद् युष्मामिः सर्वमपि प्रतिपत्तव्यम् ॥ १९२६ ॥ ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्ति
वाहि नियाण विकारं, देसं कालं वयं च धातुं च ।
आहार अग्गि-धिइबल, समुइं च कहिंति जा जस्स ॥ १९२७॥ 'व्याधि' ज्वरादिकं रोगं 'निदानं' रोगोत्थानकारणं 'विकारं' प्रवर्द्धमानरोगविशेषं 'देशं' ग्लानत्वोत्पत्तिनिबन्धनप्रवात-निवातादिप्रदेशरूपं 'कालं' रोगोत्थानसमयं पूर्वाहादिकं 'वयश्च' शैशव-तारुण्यादिकं 'धातुं च' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः' समुच्चये 30
१ वा उपरि अवष्टभ्य वा स्थि° भा० ॥ २ स्त्रं वाचयति ततः प्रष्टव्यः । स च भा० ॥ ३°गोत्पत्तिकारणभूतं वसन्तादिकं रोगोत्थानसमयं वा पूर्वा भा० । ४ मो० ले० विनाऽन्यत्र'तमो य उत्कटस्तम् 'आहा त० डे० कां० । तमो धातुरस्योत्कटो वर्तते इत्येवं 'आहा भा०॥