Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५५२
15
भाष्यगाथाः १९१२-१८] प्रथम उद्देशः । अथ वैद्यसमीपं गच्छतां विधिमभिधित्सुराह
ग्लानार्थ चोयगपुच्छा गमणे, पमाण उवगरण सउण वाबारे ।
वैद्यसमीपे संगारो य गिहीणं, उवएसो चेव तुलणा य ॥ १९१४॥
गमन
विधि: प्रथमतो नोदकपृच्छा वक्तव्या, ततो गमनं वैद्यसकाशे साधूनाम् , ततस्तेषामेव प्रमाणम्, तत उपकरणम् , ततः शकुनाः, तदनन्तरं वैद्यस्य 'व्यापारः' प्रशस्ता-ऽप्रशस्तरूपः, ततः । 'सङ्गारः' सङ्केतो गृहिणां पश्चात्कृतादीनां यथा कर्तव्यः, ततो वैद्येनौषधादिविषय उपदेशो यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्तव्या, तदेतत् सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः ॥ १९१४ ॥ अथ विस्तरार्थः प्रतिपाद्यते-तत्र प्रथमं नोदकपृच्छाद्वारम् , शिष्यः पृच्छति-किं ग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? पत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाह
10 पाहडिय त्ति य एगो, नेयव्यों गिलाणओ उ विजघरं । ___ एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ १९१५ ॥ 'एकः' कश्चित् प्राह-वैद्ये ग्लानान्तिकमानीयमाने 'प्राभृतिका' वक्ष्यमाणलक्षणा भवति, अतो ग्लान एव वैद्यगृहं नेतव्यः । इत्थमाचार्यदेशीयेनोक्ने सूरिराह-एवं 'तत्र' म्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ॥ १९१५॥ केयं पुनः प्राभृतिका ? इत्यत आह
रह-हत्थि-जाण-तुरए-अणुरंगाईहिँ इंति कायवहो ।
आसण मट्टिय उदए, कुरुकुय सघरे उ परजोगो ॥ १९१६ ॥ स्थ-हस्तिनौ-प्रतीतौ यानं-शिविकादिकं तुरगः-प्रसिद्धः अनुरङ्गा-गन्त्री एतैः आदिशब्दादपरेण वा विच्छर्देन 'आयाति' आगच्छति वैद्ये कायानां-पृथिव्यादीनां वधो भवति । तथा 20 समायातस्यासनं दातव्यम् । ग्लानस्य च शरीरे परामृष्टे व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकाया उदकस्य च वधो भवति । खगृहे तु परयोगो भवति, परप्रयोगेण सर्वमपि भवति न साधूनां किमप्यधिकरणं भवतीत्यर्थः । एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति ॥ १९१६ ॥ अतः किम् ? इत्याह
लिंगत्थमाइयाणं, छण्हं वेजाण गम्मऊ मूलं ।
संविग्गमसंविग्गे, उवस्सगं चेव आणेजा ॥ १९१७ ॥ लिङ्गस्थादीनां षण्णामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम् नैते उपाश्रयमानेतन्याः, अधिकरणदोषभयात् । संविग्नोऽसंविग्नश्च एतौ द्वावप्युपाश्रयमेवानयेत् , दोषाभावात् ॥१९१७॥ एवं परेणोक्त सूरिराह
वाता-ऽऽतवपरितावण, मयपुच्छा सुण्ण किं सुसाणकुडी । 30
सच्चेव य पाहुडिया, उवस्सए फासुया सा उ ॥ १९१८ ॥ ग्लानो वैद्यगृहं नीयमानो यातेन आतपेन च महतीं परितापनामनुभवति । "मयपुच्छ" त्ति १ एवं नोदकेनोक्ते भा०॥
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400