Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५६४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सुत्रम् १
मिच्छत्त रायमादी, विराहणा कुल गणे संघे ॥ १९३४ ॥ ___ आचार्यों यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारो गुरुकाः । तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो ब्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्य वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्तयेयुः-अमी श्रमणा अस्माकमभ्यु5 स्थानं न कुर्वन्ति, अस्मद्धृत्यस्य तु नीचतरस्येत्थमभ्युत्तिष्ठन्ते, अहो ! दुर्दृष्टधर्माणोऽमी इति । प्रद्विष्टा वा यत् तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तन्निष्पन्नं प्रायश्चित्तम् ॥ १९३४ ॥
अणब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा।
मिच्छत्त सो व अन्नो, गिलाणमादीविराहणया ॥ १९३५ ॥ 10 अथैतद्दोषभयादाचार्यों नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'स
वा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत् , यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात् , एवं ग्लानविराधना। आदिशब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात् , यद्वा 'युष्माकं देहेऽमुको व्याधिर्वर्तते तच्चिकित्सार्थममुकमौषधं भवतां दास्यते' इति भणित्वा विरुद्धौषधप्रदानेनाचार्य विराधयेत् 16॥ १९३५ ॥ यत एते दोषा अतोऽयं विधिः कर्त्तव्यः
गीयत्थे आणयणं, पुचि उद्वित्तु होइ अभिलावो ।
गिलाणस्स दावणं धोवणं च चुनाइगंधे य ॥ १९३६ ॥ गीताथैद्यस्य प्रतिश्रये आनयनं कर्तव्यम् । यदि ते पञ्च जनास्ततः सङ्घाटकः प्रथमत एवागच्छति । अथ त्रयस्तत एकस्तन्मध्यात् प्रथममागच्छति, आगत्य च गुरूणां कथयति–वैद्य 20 आगच्छतीति । ततो गुरवो द्वे आसने तत्र साधुभिः स्थापयन्ति । स्वयं तु चक्रमणलक्ष्येण 'पूर्व' वैद्यागमनात् प्रागेवोत्थायो’ स्थिता आसते । गीतार्थेश्च निवेदयितव्यम् 'एष वैद्यः' इति । आचार्यैश्च पूर्वमनालपतोऽपि वैद्यस्याभिलापः कर्त्तव्यः, पूर्वन्यस्तेन चासनेनोपनिमन्त्रणीयः । तत आचार्यो वैद्यश्च द्वावप्यासने उपविशतः । ततो ग्लानस्य दर्शना कार्या । कथम् ! इत्याहग्लानस्य यद् उपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य 'धावनं' प्रक्षालनं कर्त्तव्यम् , चशब्दात् 25 खेल-कायिकी-संज्ञामात्रकाण्येकान्ते स्थापनीयानि, भूमिकाया उपलेपनं सम्मार्जनं च विधेयम् ,
तथापि यदि दुर्गन्धो भवति ततः पटवासादिचूर्णानि तत्र विकीर्यन्ते, आदिशब्दात् कर्पूरादिभिः सुगन्धिद्रव्यैरशुभो गन्धोऽपनीयते, ततः प्रावृतशुक्लवासाः शुचीभूतो ग्लानो वैद्यस्य दर्श्यते । यदि तस्य किञ्चिद् व्रणादिकं पाटयितव्यं तदा तस्मिन् पाटिते सति उष्णोदकादि प्राशुकं हस्तधावनं दातव्यम् । अथोप्णोदकमसौ नेच्छति ततः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रयच्छन्ति 30॥ १९३६ ॥ गतमभ्युत्थाना-ऽऽसन-दर्शनाद्वारत्रयम् । अथ भद्रकद्वारमाह
चउपादा तेगिच्छा, को भेसज्जाइँ दाहिई तुभं ।।
तहियं च पुव्वपत्ता, भणंति पच्छाकडादऽम्हे ॥ १९३७॥ वैद्यो ब्रुयात्-चिकित्सा चतुप्पादा भवति, चत्वारः पादाः-चतुर्थांशरूपा यस्यां सा चतु
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400