Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 355
________________ 10 ५६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ दाहामो त्ति य गुरुगा, तत्थ वि आणाइणो भवे दोसा । संका व सूयएहिं, हिय नटे तेणए वा वि ॥ १९४२ ॥ पश्चात्कृतादीनामभावे यदि साधवो भणन्ति 'वयमवश्यं ते सर्वमपि दास्यामः' इति तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः । तथा कस्यापि हिरण्यादौ केनचिद् हृतेऽन्यथा 5 वा नष्टे सति शङ्का भवति-अहिरण्य-सुवर्णा अप्यमी यद् दास्याम इति भणन्ति तद् नूनमे तैरेव गृहीतमिति । यद्वा 'सूचकैः' आरक्षिकादिभिस्तच्छ्रुत्वा राजकुले गत्वा सूच्यते, यथास्तेनका एते श्रमणाः, येन वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते । ततो ग्रहणा-ऽऽकर्षगादयो दोषाः ॥ १९४२॥ पडिसेह अजयणाए, दोसा जयणा इमेहिँ ठाणेहिं । भिक्खण इड्डी विइयपद रहिय जं भाणिहिसि जुत्तं ॥ १९४३ ॥ पश्चात्कृतादीनामभावे यद्ययतनया 'प्रतिषेधयन्ति' 'न तव भृतिं वा भक्तं वा दास्यामः' इति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः । तस्माद् यतना एमिः स्थानः कर्तव्या-"मिक्खण" वि भिक्षां कृत्वा वयं दास्यामः, “इड्डि" ति ऋद्धिमता वा निष्कामता यत् वापि निक्षिप्तं तद् गृहीत्वा दास्यामः, "बिइयपदे"ति 'द्वितीयपदे वा' क्वचित् कारणजाते सञ्जाते सति यदर्थजातं गृहीतं तद् उद्धरितं दास्यामहे । “रहिए" त्ति पश्चात्कृतादिरहिते एवं भणन्ति--"जं भाणिहिसि जुत्तं " ति यत् त्वं भणिप्यसि तद् यथाशक्ति करिष्यामः, यद् वा अस्माकं 'युक्तम्' उचितं तद् विधास्याम इति ॥ १९४३ ॥ अथासौ वैद्यो ब्रूयात् अहिरण्णग त्थ भगवं!, सक्खी ठावेह जे ममं देंति । धंतं पि दुद्धकंखी, न लभइ दुद्धं अधेणूतो॥ १९४४॥ 20 भगवन् ! अहिरण्यकाः स्थ यूयम् अतः साक्षिणः स्थापयत ये मम पश्चात् प्रयच्छन्ति । अमुमेवार्थ प्रतिवस्तूपमया द्रढयति--"धंतं पि" ति देशीवचनत्वाद् अतिशयेनापि दुग्धकासी न लभते दुग्धमधेनोः सकाशात् ॥ १९४४ ॥ एवं वैद्येनोक्ते किं कर्तव्यम् ? इत्याह१°ण्यादिके केन भा० ॥ २ ये वै त• डे० ॥ ३ °शात् । एवं वैद्येनोक्ते साधुभिरभिघातव्यम्-अस्माकं दीक्षितानामलीकमुल्लपित न कल्पते अतः किं कार्य साक्षिणां स्थापनया? इति । अथैवमपि न तिष्ठति ततः कोऽपि गृही साक्षित्वेन स्थाप्यते, यथा-वयं भिक्षाटनं कृत्वा यथालब्धमेतस्य दास्यामः, बच्चा स्माकं युक्तं तत् करिष्यामः, अत्रार्थे भवान् साक्षिक इति ॥ १९४४ ॥ अथ ऋद्धिपदं व्याख्याति-पंचसयदाणगहणे० गाथा इति भा० पुस्तके पाठः ॥ __अहिरण• गाथा कंठा । 'धंतं पि' त्ति णिरातं भणियं होति । एवं भणिते पच्छा भण्णति-अम्हं दिक्खियाणं ण कप्पति अलियं उल्लावेउं । एवं पि भणिते जति ण ठाति तो को वि गिही जतणाए सक्सी ठविन्नति, जधा-भिक्खणीयं काउं जं अम्ह जुत्तं तं अम्हे दाहामो, तुमं सक्खी ॥ 'इट्टी' ति कोई बाइडिमंतो पव्वइतो सो ताधे भणति-पंचसतदाण० गाधाद्वयं कण्ठयम् ॥” इति चूर्णौ ॥ "अहिरण्णग त्थ० गाहा कण्ठ्या । णवरं 'धंतं पि' त्ति णिराई ति भणियं होइ ॥ 'इढि' त्ति कोइ इथिमंतो पव्वइओ ताहे सो भणइ-पंचसयदाणगहणे० गाहा ॥” इति विशेषची __ भा० पुस्तके चूर्णि-विशेषचूर्ण्यनुसारिणी टीकेति तस्मिन् चूर्णि-विशेषचूर्णिवत् “पच्छाकडाइ जयणा०" इति १९४५ गाथा न वर्तते ॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400