________________
10
५६६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ दाहामो त्ति य गुरुगा, तत्थ वि आणाइणो भवे दोसा ।
संका व सूयएहिं, हिय नटे तेणए वा वि ॥ १९४२ ॥ पश्चात्कृतादीनामभावे यदि साधवो भणन्ति 'वयमवश्यं ते सर्वमपि दास्यामः' इति तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः । तथा कस्यापि हिरण्यादौ केनचिद् हृतेऽन्यथा 5 वा नष्टे सति शङ्का भवति-अहिरण्य-सुवर्णा अप्यमी यद् दास्याम इति भणन्ति तद् नूनमे
तैरेव गृहीतमिति । यद्वा 'सूचकैः' आरक्षिकादिभिस्तच्छ्रुत्वा राजकुले गत्वा सूच्यते, यथास्तेनका एते श्रमणाः, येन वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते । ततो ग्रहणा-ऽऽकर्षगादयो दोषाः ॥ १९४२॥
पडिसेह अजयणाए, दोसा जयणा इमेहिँ ठाणेहिं ।
भिक्खण इड्डी विइयपद रहिय जं भाणिहिसि जुत्तं ॥ १९४३ ॥ पश्चात्कृतादीनामभावे यद्ययतनया 'प्रतिषेधयन्ति' 'न तव भृतिं वा भक्तं वा दास्यामः' इति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः । तस्माद् यतना एमिः स्थानः कर्तव्या-"मिक्खण" वि भिक्षां कृत्वा वयं दास्यामः, “इड्डि" ति ऋद्धिमता वा निष्कामता यत् वापि निक्षिप्तं तद् गृहीत्वा दास्यामः, "बिइयपदे"ति 'द्वितीयपदे वा' क्वचित् कारणजाते सञ्जाते सति यदर्थजातं गृहीतं तद् उद्धरितं दास्यामहे । “रहिए" त्ति पश्चात्कृतादिरहिते एवं भणन्ति--"जं भाणिहिसि जुत्तं " ति यत् त्वं भणिप्यसि तद् यथाशक्ति करिष्यामः, यद् वा अस्माकं 'युक्तम्' उचितं तद् विधास्याम इति ॥ १९४३ ॥ अथासौ वैद्यो ब्रूयात्
अहिरण्णग त्थ भगवं!, सक्खी ठावेह जे ममं देंति ।
धंतं पि दुद्धकंखी, न लभइ दुद्धं अधेणूतो॥ १९४४॥ 20 भगवन् ! अहिरण्यकाः स्थ यूयम् अतः साक्षिणः स्थापयत ये मम पश्चात् प्रयच्छन्ति ।
अमुमेवार्थ प्रतिवस्तूपमया द्रढयति--"धंतं पि" ति देशीवचनत्वाद् अतिशयेनापि दुग्धकासी न लभते दुग्धमधेनोः सकाशात् ॥ १९४४ ॥ एवं वैद्येनोक्ते किं कर्तव्यम् ? इत्याह१°ण्यादिके केन भा० ॥ २ ये वै त• डे० ॥
३ °शात् । एवं वैद्येनोक्ते साधुभिरभिघातव्यम्-अस्माकं दीक्षितानामलीकमुल्लपित न कल्पते अतः किं कार्य साक्षिणां स्थापनया? इति । अथैवमपि न तिष्ठति ततः कोऽपि गृही साक्षित्वेन स्थाप्यते, यथा-वयं भिक्षाटनं कृत्वा यथालब्धमेतस्य दास्यामः, बच्चा स्माकं युक्तं तत् करिष्यामः, अत्रार्थे भवान् साक्षिक इति ॥ १९४४ ॥ अथ ऋद्धिपदं व्याख्याति-पंचसयदाणगहणे० गाथा इति भा० पुस्तके पाठः ॥ __अहिरण• गाथा कंठा । 'धंतं पि' त्ति णिरातं भणियं होति । एवं भणिते पच्छा भण्णति-अम्हं दिक्खियाणं ण कप्पति अलियं उल्लावेउं । एवं पि भणिते जति ण ठाति तो को वि गिही जतणाए सक्सी ठविन्नति, जधा-भिक्खणीयं काउं जं अम्ह जुत्तं तं अम्हे दाहामो, तुमं सक्खी ॥ 'इट्टी' ति कोई बाइडिमंतो पव्वइतो सो ताधे भणति-पंचसतदाण० गाधाद्वयं कण्ठयम् ॥” इति चूर्णौ ॥
"अहिरण्णग त्थ० गाहा कण्ठ्या । णवरं 'धंतं पि' त्ति णिराई ति भणियं होइ ॥ 'इढि' त्ति कोइ इथिमंतो पव्वइओ ताहे सो भणइ-पंचसयदाणगहणे० गाहा ॥” इति विशेषची __ भा० पुस्तके चूर्णि-विशेषचूर्ण्यनुसारिणी टीकेति तस्मिन् चूर्णि-विशेषचूर्णिवत् “पच्छाकडाइ जयणा०" इति १९४५ गाथा न वर्तते ॥