Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५५८
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्रतिपन्नाणुव्रतः ४ 'संजी' अविरतसम्यग्दृष्टिः ५ 'असंज्ञी' मिथ्यादृष्टिः, स च त्रिधा-अनभिगृहीतमिथ्यादृष्टिः ६ अभिगृहीतमिथ्यादृष्टिः ७ परतीर्थिकश्चेति' ८ । “दिद्रुत्थे" त्ति दृष्टःउपलब्धोऽर्थः-छेदश्रुताभिधेयरूपो येन स दृष्टार्थों गीतार्थ इत्यर्थः, एतत् पदं सप्रतिपक्षमत्र सर्वत्र योजनीयम् । तद्यथा-यः संविमः स गीतार्थो वा स्यादगीतार्थो वा । एवमसंविम5 लिङ्गस्थ-श्रावक-संशिष्वपि गीतार्थत्वमगीतार्थत्वं च द्रष्टव्यम् , तथा चूर्णिकृता व्याख्यातत्वात् ।
अनभिगृहीतादयस्तु त्रयोऽपि नियमादगीतार्थाः । “इड्डि" ति संविमा-ऽसंविमौ नियमादनद्धिकौ, शेषास्तु ऋद्धिमन्तोऽनृद्धिमन्तो वा भवेयुः । सर्वेऽपि चैते प्रत्येकं द्विधा-कुशला अकुशलाश्च । 'गत्यागतिः' चारणिका, सा चामीषां कर्त्तव्या । तद्यथा-प्रथमं संविमगीता
थेन चिकित्साकर्म कारयितव्यम् , अथासौ न लभ्यते ततोऽसंविमगीतार्थेन, तदभावे संविमा10 गीतार्थेन, तदप्राप्तावसंविमागीतार्थेनापि । एवं लिङ्गस्थादिप्वपि संज्ञिपर्यन्तेषु भावनीयम् ।
तेषामप्राप्तौ पूर्वमनभिगृहीतमिथ्यादृष्टिना, ततोऽभिगृहीतमिथ्यात्वेन, तदनन्तरं परतीर्थिकेनापि कारयितव्यम् । एते च पूर्वमनृद्धिमन्तो गवेषणीयाः न ऋद्धिमन्तः, तदीयगृहेषु दुःप्रवेशतया बहुदोषसद्भावात् । एते च यदि चिकित्साकुशला भवन्ति तत इत्थं क्रमः प्रतिपत्तव्यः ।
अथ यः संविग्नगीतार्थः सोऽकुशलो यस्त्वसंविग्नगीतार्थः स कुशलस्ततः संविग्नगीतार्थ परित्य15 ज्यासंविमगीतार्थेन कारापणीयम् । एवं बहूनप्यपान्तराले परित्यज्य यः कुशलस्तेन चैकित्स्यं
कारयितव्यम् , एषा गत्यागतिः प्रतिपत्तव्या । यद्वा "इड्डि गइरागइ" ति ऋद्धिमति गत्यागती कुर्वाणे महदधिकरणं भवति, अतोऽनृद्धिना कारयितव्यम् । स ने चैतत् खमनीपिकाविजृम्भितम् । यत आह विशेषचूर्णिकृत्
अहवा गइरागइ त्ति इड्डिमंताणं इंत-जंताणं अहिगरणदोसा, तम्हा अणिड्डिणा कारेयवं ति ।20॥ १९११ ॥ अमुमेवार्थमपराचार्यपरिपाट्या दर्शयति
संविग्गेतर लिंगी, वइ अवइ अणागाढ आगाढे ।
परउत्थिय अट्ठमए, इड्डी गइरागई कुसले ॥ १९१२ ॥ संविमः १ 'इतरश्च' असंविनः २ लिङ्गी च ३ इति त्रयोऽपि प्राग्वत् , 'व्रती' प्रतिपन्नागुव्रतः ४ 'अव्रती' अविरतसम्यग्दृष्टिः ५ 'अनागाढः' अनभिगृहीतदर्शनविशेषः ६ 'आगाढः' 25 अभिगृहीतमिथ्यादर्शनः ७ ‘परयूथिकः' शाक्य-परिव्राजकादिरष्टमः ८ । “इड्डी गइरागई कुसले" त्ति व्याख्यातार्थम् ॥ १९१२ ॥ अनन्तरोक्तकमविपर्यासे प्रायश्चित्तमाह
वोचत्थे चउलहुगा, अगीयत्थे चउरों मासऽणुग्धाया ।
चउरो य अणुग्घाया, अकुसलें कुसलेण करणं तु ॥ १९१३ ॥ संविमगीतार्थ मुक्त्वा असंविमगीतार्थेन कारयति एवमादिविपर्यस्तकरणे चत्वारो लघवः । 30 गीतार्थ मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाताः । कुशलं विहायाकुशलेन कारयति चत्वारोऽनुद्धाता मासाः । यत एवमतः कुशलेन चिकित्साकरणमनुज्ञातम् ॥ १९१३ ।।
१°ति ८ । दृष्टार्थो नाम गीतार्थः, एतत् भा० ॥ २ ॥ एतदन्तर्गतः पाठः भा० नास्ति ॥ ३ नेयं गाथा चूर्णिकृता विशेषचूर्णिकृता बृहद्भाष्यकृता वा व्याख्याताऽस्ति ॥
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400