Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
10
५१८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ततोऽनुवर्तना ग्लानस्य उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना सङ्क्रामणा च ग्लानस्याभिधातव्येति द्वारगाथासमुदायार्थः ॥ १८७४ ॥ अथावयवार्थ प्रतिद्वारं प्रचिकटयिषुः “यथोद्देशं निर्देशः" इति वचनात् प्रथमतः शुद्धद्वारं भावयति. सोऊण ऊ गिलाणं, जो उवयारेण आगओ सुद्धो ।
जो उ उवेहं कुजा, लग्गइ गुरुए सवित्थारे ॥ १८७५ ॥ श्रुत्वा ग्लानं यः' साधुः 'उपचारेण' वक्ष्यमाणलक्षणेन ग्लानसमीपमागतः सः 'शुद्धः' न प्रायश्चित्तभाक् । यस्तूपेक्षां कुर्यात् सः 'लगति' प्राप्नोति चतुरो गुरुकान् 'सविस्तरान्' ग्लानारोपणासंयुक्तान् ॥ १८७५ ॥ उपचारपदं व्याचष्टे
उवचरइ को णतिन्नो, अहवा उवचारमित्तगं एइ ।
उवचरइ व कजत्थी, पच्छित्तं वा विसोहेइ ॥ १८७६ ॥ - यत्र ग्लानो वर्त्तते तत्र गत्वा पृच्छति-"को णऽतिन्नो" ति द्वितीयार्थे प्रथमा, 'नुः' इति प्रश्ने, युष्माकं मध्ये 'अतिन्नं' ग्लानं 'क उपचरति ?' कः प्रतिजागर्ति?; यद्वा धातूनामनेकार्थत्वाद् 'उपचरति' पृच्छति-को नु युप्माकं मध्ये "अतिण्णो ?" ग्लानो येनाहं तं प्रतिजा
गर्मि ? । अथवा 'उपचारमानं' लोकोपचारमेव केवलमनुवर्तयितुं ग्लानसमीपम् 'एति' आगच्छति। 15 यदि वा कार्यार्थी सन्नुपचरति । किमुक्तं भवति ?-कार्य किमपि ज्ञान-दर्शनादिकं तत्स
मीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिप्यामि' इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥ १८७६ ॥ अथ श्रद्धावानिति द्वारमाह
सोऊण ऊ गिलाणं, तूरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अट्टे निउजामि ॥ १८७७ ॥ पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं ।
तित्थाणुसज्जणा खलु, भत्ती य कया हवइ एवं ॥ १८७८ ॥ 'ग्लानं प्रतिजाप्रदहं महतीं निर्जरामासादयिप्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'स्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपन्नः ॐ सन् “दवदवस" ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचा
र्यान् वा गत्वा भणति—सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा-प्रतिजागरिप्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त-पानप्रदान-विश्रामणादिना वैया
वृत्त्यं करिष्यामि । एवंकुर्वता तीर्थस्यानुसजना-अनुवर्तना कृता भवति, भक्तिश्च भगवतां 30 तीर्थकृतां कृता भवति, “जे गिलाणं पडियरइ से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ"
(भगवतीसूत्र श० पत्र ) इत्यादिभगवदाज्ञाऽऽराधनात् । इत्थं तेनोक्ते यदि ते खयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते-आर्य ! बजतु यथास्थानं भवान् , वयं ग्लानस्य
१°षुः प्रथ° त. डे० का० ॥ २ °माणेन ग्ला त० डे० कां ॥
90
Loading... Page Navigation 1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400