________________
E
५४६ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ दत्तं ततो गीतार्थसंविमस्य ग्रहणं भवति नान्यस्य ॥ १८६५ ॥ किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यते--
गीयत्थरगहणेणं, अत्तट्टियमाइ गिण्हई गीतो।
संदिग्गग्गहणेणं, तंगिण्हतो वि संदिग्गो ॥ १८६६ ॥ 5 गीतार्थग्रहणेनैतद् ज्ञाप्यते-आत्मार्थितं सामितं वा गीतार्थो गृह्णाति नागीतार्थः । संविग्नप्रणेन तु-तद' आत्मार्थितादिकं गृह्णन्नपि 'संविनः' मोक्षाभिलाप्येव असौ नासंविम इति सूच्यते ॥ १८६६ ॥ उम्पर्शनद्वारं व्याचष्टे
एमेव य परिमुत्ते, नवे य तंतुग्गए अधोयम्मि।
उफ्फसिऊणं देते, अनट्टिय सेदिए गह।। १८६७ ॥ 10 यद् बन गृहिणा परिवानादिना परिमलितं तत् परिभुक्तं भण्यते, तद्विपरीतं नवं-तन्तुभ्य
उद्गतमात्रन् । ततः परिभुक्तं वा नवं वा तन्तुगतमधीतं सद् वद् ‘उत्स्पृश्य' उदकेनाभ्युक्षणं दत्त्या ददाति तत्राप्येवमेव द्रष्टव्यम्, न कल्पत इत्यर्थः । अथात्मार्थितमात्मना वा सेवितं-परिमुक्तं तो ग्रहणं कर्तव्यम् !! १८६७ ॥ अर विनेयानुग्रहार्थ प्रसङ्गतः पश्चात्कर्मण्यपि विधिमाह
संसट्टामसंसद्धे, य सारसेसे य निरवसेसे य।
हत्थे नत्ते दब्धे, सुद्धमसुद्धे तिगहाणा ।। १८६८।। इंह मिक्षादानुः सम्बन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा, येन च कांस्थिकादिना मात्रकेण भिक्षां ददाति तदापि संसाधनसंसृष्टं वा द्रव्यमपि सावशेष वा स्यान्निरवशेष वा; अतः - संसृष्टा-संसृष्ट-मावशेष-निरकोषपदैर्हस्त-मात्रक-द्रव्यविष्यैरष्टौ भङ्गा भवन्ति । तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकं सावशेष द्रव्यं १ संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यं २ संसृष्टो 20 हस्तोऽसंस्ष्टं मात्रकं साक्शेषं द्रव्यं ३ संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेष द्रव्यं ४, एवम
संसृष्टेनापि हस्तेन चत्वारो भङ्गाः प्राप्यन्ते ८ । एतस्यामष्टभङ्गयां यानि 'त्रीणि स्थानानि' हस्तमात्रक-द्रव्यरूपाणि तैर्यत्र पश्चात्कर्मदोषो न भवति ते भङ्गकाः शुद्धा इतरे अशुद्धाः ॥१८६८।। अनुमेवार्थ स्पष्टपति
पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसं तु ।
अन्नेसु उ अग्गहणं, अलेन सुक्खेसु ऊ गहणं ॥ १८६९ ।। अस्थामष्टमभयां यः प्रथमो भङ्गस्त्रिभिरपि पदैः शुद्धस्तत्र ग्रहणं भवति । शेषेष्वपि भङ्गकेषु यत्र सावशेषं द्रव्यं भवति तत्र ग्रहीतुं कल्पते, पश्चात्कर्मासम्भवात् । 'अन्येषु' निरवशेषपदयुक्तेपु भनकेप्दग्रहणम् , न कल्पते ग्रहीतुमिति भावः । इयमत्र भावना--इह हस्तो मात्रकं
वा द्वे वा खयोगेन संसृष्टे वा भवतामसंतृप्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? 30 द्रव्यवशेन । तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थ खरण्टिते अपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् ; यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतो हरतं मात्रकं
१°म् , तदपि न क° भो० ले० ॥ २९ एतचिहान्तर्गतः पाठः भा० का नाति ॥ ३ 'प्रथम भङ्ग' त्रिभिरपि पर्दैः शुद्धे महणं भा० ॥