Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्रतिसेवमानोऽपि न दोषवान् । इयमत्र भावना-यो हि रागादिमान् पूजामुपजीवन् स्वात्मन्युस्कर्ष मन्यते स दोपभाग् भवति, भगवतस्तु क्षीणकषायस्य पूजामुपजीवतोऽपि नास्ति खात्मन्युकर्षगन्धोऽपि, अतो दूरापास्तप्रसरा तस्य सदोषतेति । तथा कृतानि-समापितानि कृत्यानि येन सः » ‘कृतकृत्यः' केवलज्ञानलाभान्निष्ठितार्थः । ततः कृतकृत्यत्वादेवासौ पूजामासेवते न च 6 दोषमापद्यते । अपि च जीतम्-'उपजीवनीया सुरा-ऽसुरविरचिता पूजा' इत्येवंलक्षणं कल्पमनुवर्तयितुं शीलमस्यासौ जीतानुवर्ती, गाथायां मकारोऽलाक्षणिकः ॥ १७८१ ॥ आह भवत्वेवं परं तीर्थकरस्य तत्प्रतिमाया वा निमित्तं यत् कृतं तत् केन कारणेन यतीनां कल्पते ? उच्यते
साहम्मिओ न सत्था, तस्स कयं तेण कप्पड़ जईणं ।
जं पुण पडिमाण कयं, तस्स कहा का अजीवत्ता ॥ १७८२ ॥ 10 'शास्ता' तीर्थकरः स साधर्मिको लिङ्गतः प्रवचनतोऽपि न भवति । तथाहि-लिङ्गतः
साधर्मिकः स उच्यते यो रजोहरणादिलिङ्गधारी भवति, तच्च लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात् , अतो न लिङ्गतः साधर्मिकः । प्रवचनतोऽपि साधर्मिकः सोऽभिधीयते यश्चतुर्वर्णसाभ्यन्तरवर्ती भवति, "पैवयणसंधेगयरे" इति वचनात् ;» भगवाँश्च तत्प्रवर्तकतया न
तदभ्यन्तरवर्ती किन्तु चतुर्वर्णस्यापि सङ्घस्याधिपतिः, ततो न प्रवचनतोऽपि साधर्मिक इति । 15 अतः 'तस्य' तीर्थकरस्यार्थाय कृतं यतीनां कल्पते । यत् पुनः प्रतिमानामर्थाय कृतं तस्य 'का कथा ?' का वार्ता ? सुतरां तत् कल्पते । कुतः ? इत्याह-अजीवत्वात् , जीवमुद्दिश्य हि यत् कृतं तदाधाकर्म भवति, “जीवं उद्दिस्स कडं" (गा० १७७८) इति प्रागेवोक्तत्वात् , तच्च जीवत्वमेव प्रतिमानां नास्तीति ॥ १७८२ ॥ अथ वसतिविषयमाधाकर्म दर्शयति
ठाइमठाई ओसरण मंडवा संजयट्ठ देसे वा।
पेढी भृमीकम्मे, निसेवतो अणुमई दोसा ॥ १७८३ ॥ "ओसरणे" समवसरणे बहवः संयताः समागमिष्यन्तीति बुद्ध्या श्रावका धर्मश्रद्धया बहून् मण्डपान् कुर्युः । ते च द्विधा- स्थायिनोऽस्थायिनश्च । ये समवसरणपर्वणि व्यतीते सति नोत्कील्यन्ते ते स्थायिनः, ये पुनरुत्कील्यन्ते तेऽस्थायिनः । पुनरेकैके द्विविधाः-संयतार्थकृता
देशकृता वा । ये आधाकर्मिकास्ते संयतार्थकृताः, ये तु साधूनामात्मनश्वार्थाय कृतास्ते देश25 कृताः । एतेषु तिष्ठतां तन्निप्पन्नं प्रायश्चित्तम् । तथा 'पीठिका नाम' उपवेशनादिस्थानविशेषाः,
"भूमिकम्मे" ति 'भूमिकर्म' विषमाया भूमेः समीकरणम् , उपलक्षणं चेदम् , तेन सम्मार्जनोपलेपनादिपरिग्रहः । एतान्यपि पीठिकादीनि संयतार्थकृतानि देशकृतानि वा भवेयुः । एतानि मण्डपादीनि सदोषानि निषेवमाणस्यानुमतिदोषा भवन्ति, एतेपु क्रियमाणेषु या षण्णां जीवनि
कायानां विराधना सा अनुमोदिता भवतीति भावः ॥ १७८३ ॥ 30 गतमाधाकर्मद्वारम् । अथोद्गमदोष-शैक्षद्वारद्वयमाह
ठवियग-संछोभादी, दुसोहया होति उग्गमे दोसा । १ वति स स्वात्मन्युत्कर्ष मन्यमानस्तत्प्रत्ययं कर्मबन्धमासादयन् दोष° भा० ॥ २१ एतदन्तर्गतः पाठः त० डे० कां० नास्ति ॥ ३॥ एतदन्तर्गतः पाठः त. डे० विना न ॥
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400