Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५३४ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १
विति य निबंधम्मि, करेसु तिव्वं खु मे दंडं ॥ १८१३ ॥ ___ यत्र लिङ्गिनामाक्रुष्टगृह-धनादिकार्याण्युपढौकन्ते तत्र प्रथमत एव न मिलन्ति । अथ तैर्वलामोटिकया मील्यन्ते ततो मेलिता अप्युदासीना आसते । अथ ते ब्रवीरन्-कुरुतास्मदीयस्य व्यवहारस्य परिच्छेदम् । तत एवं निर्बन्धे तैः क्रियमाणे साधवो ब्रुवते—यद्यस्माकं पार्थाद् 5 व्यवहारपरिच्छेदं कारयिष्यथ तत उभयेषामपि भवतां 'तीनं दण्डम्' आगमोक्तप्रायश्चित्तलक्षणं 'कुर्मः' करिप्याम इति ॥ १८१३ ॥ "अद्धाणनिग्गयादी" ( गा० १८०१) इति पदं व्याख्यानयति___ अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण ।
गेलन्न-सत्थवसगा, महाणदी तत्तिया वा वि ॥ १८१४ ॥ 10 अध्वनिर्गताः-अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं
गृहाते । स्थानौत्पातिकमहो नाम-तत्रापूर्वः कोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेप्यन्ते ते तदानीं ग्लाना-ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगा:-ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र 16प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥१८१४॥ अत्र यतनामाह
समणुन्नाऽसइ अन्ने, वि पुच्छिउं दाणमाइ वजिति ।
दव्याई पेहंता, जइ लग्गंती तह वि सुद्धा ॥ १८१५ ॥ - यदि 'समनोज्ञाः' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामटन्ति । अथ न 20 सन्ति समनोज्ञास्ततः 'अन्यानपि' अन्यसाम्भोगिकानपि पृष्ट्वा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात् । शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत" त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो. यद्यपि कमपि स्थापनादिकं दोषं 'लगन्ति' प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति ॥ १८१५ ॥ गतं 'परिहरणा अनुयाने' इति द्वारम् । अथ पुरःकर्मद्वारमाह
पुरकम्मम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा ।
एएसि तु पयाणं, पत्तेयपरूवणं वोच्छं ॥ १८१६॥ पुरःकर्मणि पृच्छा कर्तव्या । तद्यथा-किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरःकमण्यारोपणा? कयं वा पुरःकर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये ॥ १८१६ ॥ तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षुः प्रेर्यमुत्थापयन्नाह
जइ जं पुरतो कीरइ, एवं उट्ठाण-गमणमादीणि ।
होंति पुरेकम्मं ते, एमेव य पुनकम्मे वि ॥ १८१७ ॥ परः प्राह-यदि साधोभिक्षार्थिनो गृहाङ्गणमागतस्य यत् 'पुरतः' अग्रतः क्रियते तत् १ "थाणुप्पाइयं णाम अपुल्वो महो अतिहिमहो वा" इति चूणो विशेषचूर्णौ च ॥
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400